Thursday, July 8, 2010

अष्टादशोऽध्यायः | मोक्षसंन्यासयोगः |

अथाष्टादशोऽध्यायः | मोक्षसंन्यासयोगः |
अर्जुन उवाच |
संन्यासस्य महाबाहो तत्त्वमिच्छामि वेदितुम् |
त्यागस्य च हृषीकेश पृथक्केशिनिषूदन ||१८-१||

अन्वयः - महाबाहो केशिनिषूदन हृषीकेश, संन्यासस्य त्यागस्य च तत्त्वं पृथक् वेदितुं इच्छामि ।

श्रीभगवानुवाच |
काम्यानां कर्मणां न्यासं संन्यासं कवयो विदुः |
सर्वकर्मफलत्यागं प्राहुस्त्यागं विचक्षणाः ||१८-२||

अन्वयः - कवयः काम्यानां कर्मणां न्यासं संन्यासं विदुः । विचक्षणाः सर्वकर्मफलात्यागं त्यागं प्राहुः ।

त्याज्यं दोषवदित्येके कर्म प्राहुर्मनीषिणः |
यज्ञदानतपःकर्म न त्याज्यमिति चापरे ||१८-३||

अन्वयः - एके मनीषिणः कर्म दोषवत् इति त्याज्यं प्राहुः । अपरे च यज्ञदानतपःकर्म न त्याज्यं इति (प्राहुः) ।

निश्चयं शृणु मे तत्र त्यागे भरतसत्तम |
त्यागो हि पुरुषव्याघ्र त्रिविधः सम्प्रकीर्तितः ||१८-४||

अन्वयः - भरतसत्तम, तत्र मे निश्चयं त्यागे शृणु । हि, पुरुषव्याघ्र, त्यागः त्रिविधः सम्प्रकीर्तितः ।

यज्ञदानतपःकर्म न त्याज्यं कार्यमेव तत् |
यज्ञो दानं तपश्चैव पावनानि मनीषिणाम् ||१८-५||

अन्वयः - यज्ञदानतपःकर्म न त्याज्यं (अपि तु) तत् कार्यं एव । यज्ञः दानं तपः च मनीषिणां पावनानि एव ।

एतान्यपि तु कर्माणि सङ्गं त्यक्त्वा फलानि च |
कर्तव्यानीति मे पार्थ निश्चितं मतमुत्तमम् ||१८-६||

अन्वयः - पार्थ, एतानि अपि तु कर्माणि सङ्गं फलानि च त्यक्त्वा कर्तव्यानि इति मे निश्चितं उत्तमं मतम् ।

नियतस्य तु संन्यासः कर्मणो नोपपद्यते |
मोहात्तस्य परित्यागस्तामसः परिकीर्तितः ||१८-७||

अन्वयः - नियतस्य कर्मणः संन्यासः न उपपद्यते । मोहात् तस्य परित्यागः तामसः परिकीर्तितः ।

दुःखमित्येव यत्कर्म कायक्लेशभयात्त्यजेत् |
स कृत्वा राजसं त्यागं नैव त्यागफलं लभेत् ||१८-८||

अन्वयः - यत् दुःखं इति एव कायक्लेशभयात् कर्म त्यजेत्, सः राजसं त्यागं कृत्वा त्यागफलं न लभेत् एव ।

कार्यमित्येव यत्कर्म नियतं क्रियतेऽर्जुन |
सङ्गं त्यक्त्वा फलं चैव स त्यागः सात्त्विको मतः ||१८-९||

अन्वयः - अर्जुन, यत् नियतं कर्म कार्यं एव इति सङ्गं फलं च त्यक्त्वा क्रियते एव सः त्यागः सात्विकः मतः ।

न द्वेष्ट्यकुशलं कर्म कुशले नानुषज्जते |
त्यागी सत्त्वसमाविष्टो मेधावी छिन्नसंशयः ||१८-१०||

अन्वयः - अकुशलं कर्म न द्वेष्टि । (एतत्) कुशले न अनुषज्जते । सत्वसमाविष्टः मेधावी छिन्नसंशयः (एव) त्यागी (उच्यते) ।

न हि देहभृता शक्यं त्यक्तुं कर्माण्यशेषतः |
यस्तु कर्मफलत्यागी स त्यागीत्यभिधीयते ||१८-११||

अन्वयः - हि देहभृता कर्माणि अशेषतः त्यक्तुं न शक्यम् । यः तु कर्मफलत्यागी सः त्यागी इति अभिधीयते ।

अनिष्टमिष्टं मिश्रं च त्रिविधं कर्मणः फलम् |
भवत्यत्यागिनां प्रेत्य न तु संन्यासिनां क्वचित् ||१८-१२||

अन्वयः - कर्मणः फलं, अनिष्टं इष्टं मिश्रं (इति एवं) त्रिविधं अत्यागिनां प्रेत्य भवति । संन्यासिनां (प्रेत्य) तु क्वचित् फलं न (भवति) ।

पञ्चैतानि महाबाहो कारणानि निबोध मे |
साङ्ख्ये कृतान्ते प्रोक्तानि सिद्धये सर्वकर्मणाम् ||१८-१३||
अधिष्ठानं तथा कर्ता करणं च पृथग्विधम् |
विविधाश्च पृथक्चेष्टा दैवं चैवात्र पञ्चमम् ||१८-१४||

अन्वयः - महाबाहो, सर्वकर्मणां सिद्धये कृतान्ते साङ्ख्ये प्रोक्तानि अधिष्ठानं, तथा कर्ता पृथग्विधं करणं च विविधाः च पृथक् चेष्टाः दैवं च एव अत्र पञ्चमं एतानि पञ्च कारणानि मे निबोध ।

शरीरवाङ्मनोभिर्यत्कर्म प्रारभते नरः |
न्याय्यं वा विपरीतं वा पञ्चैते तस्य हेतवः ||१८-१५||

अन्वयः - शरीरवाङ्मनोभिः यत् न्याय्यं वा विपरीतं वा कर्म नरः प्रारभते तस्य एते पञ्च हेतवः ।

तत्रैवं सति कर्तारमात्मानं केवलं तु यः |
पश्यत्यकृतबुद्धित्वान्न स पश्यति दुर्मतिः ||१८-१६||

अन्वयः - तत्र एवं सति, यः केवलं आत्मानं कर्तारं पश्यति, सः तु दुर्मतिः अकृतबुद्धित्वात् न पश्यति ।

यस्य नाहंकृतो भावो बुद्धिर्यस्य न लिप्यते |
हत्वाऽपि स इमाँल्लोकान्न हन्ति न निबध्यते ||१८-१७||

अन्वयः - यस्य अहंकृतः भावः न (अस्ति), यस्य बुद्धिः न लिप्यते, सः इमान् लोकान् हत्वा अपि न हन्ति, न निबध्यते ।

ज्ञानं ज्ञेयं परिज्ञाता त्रिविधा कर्मचोदना |
करणं कर्म कर्तेति त्रिविधः कर्मसंग्रहः ||१८-१८||

अन्वयः - कर्मचोदना त्रिविधा, ज्ञानं ज्ञेयं परिज्ञाता (इति) । कर्मसंग्रहः त्रिविधः करणं कर्म कर्ता इति ।

ज्ञानं कर्म च कर्ता च त्रिधैव गुणभेदतः |
प्रोच्यते गुणसङ्ख्याने यथावच्छृणु तान्यपि ||१८-१९||

अन्वयः - ज्ञानं कर्म च कर्ता च त्रिधा एव गुणभेदतः गुणसङ्ख्याने यथावत् प्रोच्यते तानि अपि शृणु ।

सर्वभूतेषु येनैकं भावमव्ययमीक्षते |
अविभक्तं विभक्तेषु तज्ज्ञानं विद्धि सात्त्विकम् ||१८-२०||

अन्वयः - येन विभक्तेषु सर्वभूतेषु एकं अव्ययं अविभक्तं भावं ईक्षते तत् ज्ञानं सात्त्विकम् विद्धि ।

पृथक्त्वेन तु यज्ज्ञानं नानाभावान्पृथग्विधान् |
वेत्ति सर्वेषु भूतेषु तज्ज्ञानं विद्धि राजसम् ||१८-२१||

अन्वयः - यत् तु ज्ञानं सर्वेषु भूतेषु, पृथक्त्वेन, नानाभावान् पृथग्विधान् वेत्ति, तत् ज्ञानं राजसं विद्धि ।

यत्तु कृत्स्नवदेकस्मिन्कार्ये सक्तमहैतुकम् |
अतत्त्वार्थवदल्पं च तत्तामसमुदाहृतम् ||१८-२२||

अन्वयः - यत् तु अतत्त्वार्थवत् अहैतुकं अल्पं च एकस्मिन् कार्ये कृत्स्नवत् सक्तं तत् तामसं उदाहृतम् ।

नियतं सङ्गरहितमरागद्वेषतः कृतम् |
अफलप्रेप्सुना कर्म यत्तत्सात्त्विकमुच्यते ||१८-२३||

अन्वयः - यत् कर्म अफलप्रेप्सुना नियतं सङ्गरहितं अरागद्वेषतः कृतं तत् सात्त्विकं उच्यते ।

यत्तु कामेप्सुना कर्म साहंकारेण वा पुनः |
क्रियते बहुलायासं तद्राजसमुदाहृतम् ||१८-२४||

अन्वयः - यत् तु कर्म कामेप्सुना वा साहंकारेण पुनः बहुलायासं क्रियते, तत् राजसं उदाहृतम् ।

अनुबन्धं क्षयं हिंसामनपेक्ष्य च पौरुषम् |
मोहादारभ्यते कर्म यत्तत्तामसमुच्यते ||१८-२५||

अन्वयः - यत् कर्म अनुबन्धं क्षयं हिंसां पौरुषं अनपेक्ष्य मोहात् चारभ्यते, तत् तामसं उच्यते ।

मुक्तसङ्गोऽनहंवादी धृत्युत्साहसमन्वितः |
सिद्ध्यसिद्ध्योर्निर्विकारः कर्ता सात्त्विक उच्यते ||१८-२६||

अन्वयः - मुक्तसङ्गः, अनहंवादी, धृति-उत्साह-समन्वितः सिध्यसिद्ध्योः निर्विकारः कर्ता सात्त्विकः उच्यते ।

रागी कर्मफलप्रेप्सुर्लुब्धो हिंसात्मकोऽशुचिः |
हर्षशोकान्वितः कर्ता राजसः परिकीर्तितः ||१८-२७||

अन्वयः - रागी, कर्मफलप्रेप्सुः, लुब्धः, हिंसात्मकः, अशुचिः, हर्षशोकान्वितः कर्ता राजसः परिकीर्तितः ।

अयुक्तः प्राकृतः स्तब्धः शठो नैष्कृतिकोऽलसः |
विषादी दीर्घसूत्री च कर्ता तामस उच्यते ||१८-२८||

अन्वयः - अयुक्तः प्राकृतः स्तब्धः शठः नैष्कृतिकः अलसः विषादी दीर्घसूत्री च कर्ता तामसः उच्यते ।

बुद्धेर्भेदं धृतेश्चैव गुणतस्त्रिविधं शृणु |
प्रोच्यमानमशेषेण पृथक्त्वेन धनञ्जय ||१८-२९||

अन्वयः - बुद्धेः धृतेः च भेदं त्रिविधं गुणतः अशेषेण पृथक्त्वेन प्रोच्यमानं (मां) शृणु धनञ्जय ।

प्रवृत्तिं च निवृत्तिं च कार्याकार्ये भयाभये |
बन्धं मोक्षं च या वेत्ति बुद्धिः सा पार्थ सात्त्विकी ||१८-३०||

अन्वयः - कार्याकार्ये भयाभये प्रवृत्तिं च निवृत्तिं च बन्धं मोक्षं च या बुद्धिः वेत्ति सा, पार्थ, सात्त्विकी ।

यया तु धर्ममधर्मं च कार्यं चाकार्यमेव च |
अयथावत्प्रजानाति बुद्धिः सा पार्थ राजसी ||१८-३१||

अन्वयः - यया (बुद्धया) तु (नरः) धर्मं च अधर्मं च कार्यं च अकार्यं च अयथावत् प्रजानाति, सा, पार्थ, राजसी ।

अधर्मं धर्ममिति या मन्यते तमसावृता |
सर्वार्थान्विपरीतांश्च बुद्धिः सा पार्थ तामसी ||१८-३२||

अन्वयः - या तमसावृता बुद्धिः अधर्मं धर्मं इति मन्यते, सर्वार्थान् विपरीतान् च (जानाति), सा, पार्थ, तामसी ।

धृत्या यया धारयते मनःप्राणेन्द्रियक्रियाः |
योगेनाव्यभिचारिण्या धृतिः सा पार्थ सात्त्विकी ||१८-३३||

अन्वयः - यया अव्यभिचारिण्या धृत्या मनःप्राणेन्द्रियक्रियाः योगेन धारयते, सा, पार्थ, सात्त्विकी ।

यया तु धर्मकामार्थान्धृत्या धारयतेऽर्जुन |
प्रसङ्गेन फलाकाङ्क्षी धृतिः सा पार्थ राजसी ||१८-३४||

अन्वयः - यया धृत्या तु, अर्जुन, धर्मकामार्थान् धारयते, (या) प्रसङ्गेन फलाकाङ्क्षी, सा धृतिः, पार्थ, राजसी ।

यया स्वप्नं भयं शोकं विषादं मदमेव च |
न विमुञ्चति दुर्मेधा धृतिः सा पार्थ तामसी ||१८-३५||

अन्वयः - यया (धृत्या) स्वप्नं भयं शोकं विषादं मदं च न विमुञ्चति एव, सा दुर्मेधा धृतिः, पार्थ, तामसी ।

सुखं त्विदानीं त्रिविधं शृणु मे भरतर्षभ |
अभ्यासाद्रमते यत्र दुःखान्तं च निगच्छति ||१८-३६||

अन्वयः - इदानीं तु, भरतर्षभ, त्रिविधं सुखं मे शृणु, यत्र अभ्यासात् (नरः) रमते, दुःखान्तं च निगच्छति ।

यत्तदग्रे विषमिव परिणामेऽमृतोपमम् |
तत्सुखं सात्त्विकं प्रोक्तमात्मबुद्धिप्रसादजम् ||१८-३७||

अन्वयः - यत् अग्रे विषं इव तत् परिणामे अमृतोपमं, तत् आत्मबुद्धिप्रसादजं सुखं सात्त्विकं प्रोक्तम् ।

विषयेन्द्रियसंयोगाद्यत्तदग्रेऽमृतोपमम् |
परिणामे विषमिव तत्सुखं राजसं स्मृतम् ||१८-३८||

अन्वयः - विषयेन्द्रियसंयोगात् यत् अग्रे अमृतोपमं, तत् परिणामे विषं इव, तत् सुखं राजसं स्मृतम् ।

यदग्रे चानुबन्धे च सुखं मोहनमात्मनः |
निद्रालस्यप्रमादोत्थं तत्तामसमुदाहृतम् ||१८-३९||

अन्वयः - यत् अग्रे च अनुबन्धे च आत्मनः मोहनं, निद्रालस्यप्रमादोत्थं, तत् सुखं तामसं उदाहृतम् ।


न तदस्ति पृथिव्यां वा दिवि देवेषु वा पुनः |
सत्त्वं प्रकृतिजैर्मुक्तं यदेभिः स्यात्त्रिभिर्गुणैः ||१८-४०||

अन्वयः - तत् पृथिव्यां वा पुनः दिवि देवेषु वा (कच्चित्) सत्त्वं न अस्ति, यत् एभिः प्रकृतिजैः त्रिभिः गुणैः मुक्तं स्यात् ।

ब्राह्मणक्षत्रियविशां शूद्राणां च परन्तप |
कर्माणि प्रविभक्तानि स्वभावप्रभवैर्गुणैः ||१८-४१||

अन्वयः - परन्तप, ब्राह्मणक्षत्रियविशां शूद्राणां च कर्माणि स्वभावप्रभवैः गुणैः प्रविभक्तानि ।

शमो दमस्तपः शौचं क्षान्तिरार्जवमेव च |
ज्ञानं विज्ञानमास्तिक्यं ब्रह्मकर्म स्वभावजम् ||१८-४२||

अन्वयः - शमः दमः तपः शौचं क्षान्तिः आर्जवं ज्ञानं विज्ञानं आस्तिक्यं च स्वभावजं ब्रह्मकर्म ।

शौर्यं तेजो धृतिर्दाक्ष्यं युद्धे चाप्यपलायनम् |
दानमीश्वरभावश्च क्षात्रं कर्म स्वभावजम् ||१८-४३||

अन्वयः - शौर्यं तेजः धृतिः दाक्ष्यं युद्धे अपि च अपलायनं, दानं ईश्वरभावः च स्वभावजं क्षात्रं कर्म ।

कृषिगौरक्ष्यवाणिज्यं वैश्यकर्म स्वभावजम् |
परिचर्यात्मकं कर्म शूद्रस्यापि स्वभावजम् ||१८-४४||

अन्वयः - कृषिगौरक्ष्यवाणिज्यं स्वभावजम् वैश्यकर्म । परिचर्यात्मकं शूद्रस्य कर्म अपि स्वभावजम् ।

स्वे स्वे कर्मण्यभिरतः संसिद्धिं लभते नरः |
स्वकर्मनिरतः सिद्धिं यथा विन्दति तच्छृणु ||१८-४५||

अन्वयः - स्वे स्वे कर्मणि अभिरतः नरः संसिद्धिं लभते । स्वकर्मनिरतः सिद्धिं यथा विन्दति तत् शृणु ।

यतः प्रवृत्तिर्भूतानां येन सर्वमिदं ततम् |
स्वकर्मणा तमभ्यर्च्य सिद्धिं विन्दति मानवः ||१८-४६||

अन्वयः - यतः भूतानां प्रवृत्तिः, येन इदं सर्वं ततं, तं स्वकर्मणा अभ्यर्च्य मानवः सिद्धिं विन्दति ।

श्रेयान्स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात् |
स्वभावनियतं कर्म कुर्वन्नाप्नोति किल्बिषम् ||१८-४७||

अन्वयः - परधर्मात् स्वनुष्ठितात् विगुणः स्वधर्मः श्रेयान् । स्वभावनियतं कर्म कुर्वन् किल्बिषम् न आप्नोति ।

सहजं कर्म कौन्तेय सदोषमपि न त्यजेत् |
सर्वारम्भा हि दोषेण धूमेनाग्निरिवावृताः ||१८-४८||

अन्वयः - कौन्तेय, सहजं कर्म सदोषं अपि न त्यजेत् । हि सर्वारम्भाः धूमेन अग्निः इव दोषेण आवृताः ।

असक्तबुद्धिः सर्वत्र जितात्मा विगतस्पृहः |
नैष्कर्म्यसिद्धिं परमां संन्यासेनाधिगच्छति ||१८-४९||

अन्वयः - सर्वत्र असक्तबुद्धिः जितात्मा विगतस्पृहः संन्यासेन परमां नैष्कर्म्यसिद्धिं अधिगच्छति ।

सिद्धिं प्राप्तो यथा ब्रह्म तथाप्नोति निबोध मे |
समासेनैव कौन्तेय निष्ठा ज्ञानस्य या परा ||१८-५०||

अन्वयः - कौन्तेय, यथा सिद्धिं प्राप्तः ब्रह्म आप्नोति तथा या ज्ञानस्य परा निष्ठा (तां) मे समासेन निबोध ।

बुद्ध्या विशुद्धया युक्तो धृत्यात्मानं नियम्य च |
शब्दादीन्विषयांस्त्यक्त्वा रागद्वेषौ व्युदस्य च ||१८-५१||
विविक्तसेवी लघ्वाशी यतवाक्कायमानसः |
ध्यानयोगपरो नित्यं वैराग्यं समुपाश्रितः ||१८-५२||
अहंकारं बलं दर्पं कामं क्रोधं परिग्रहम् |
विमुच्य निर्ममः शान्तो ब्रह्मभूयाय कल्पते ||१८-५३||

अन्वयः - विशुद्धया बुद्ध्या युक्तः, आत्मानं धृत्या नियम्य च, शब्दादीन् विषयान् त्यक्त्वा, रागद्वेषौ च व्युदस्य, विविक्तसेवी, लघ्वाशी, यतवाक्कायमानसः, नित्यं ध्यानयोगपरः, वैराग्यं समुपाश्रितः, अहंकारं बलं दर्पं कामं क्रोधं परिग्रहम् विमुच्य, निर्ममः, शान्तः ब्रह्मभूयाय कल्पते ।

ब्रह्मभूतः प्रसन्नात्मा न शोचति न काङ्क्षति |
समः सर्वेषु भूतेषु मद्भक्तिं लभते पराम् ||१८-५४||

अन्वयः - ब्रह्मभूतः प्रसन्नात्मा न शोचति न काङ्क्षति । सर्वेषु भूतेषु समः परां मद्भक्तिं लभते ।

भक्त्या मामभिजानाति यावान्यश्चास्मि तत्त्वतः |
ततो मां तत्त्वतो ज्ञात्वा विशते तदनन्तरम् ||१८-५५||

अन्वयः - तत्त्वतः च (अहं) यावान् यः अस्मि (तद्विधं) मां भक्त्या अभिजानाति । ततः मां तत्त्वतः ज्ञात्वा तत् अनन्तरं विशते ।

सर्वकर्माण्यपि सदा कुर्वाणो मद्व्यपाश्रयः |
मत्प्रसादादवाप्नोति शाश्वतं पदमव्ययम् ||१८-५६||

अन्वयः - सर्वकर्माणि सदा मद्व्यपाश्रयः कुर्वाणः मत्प्रसादात् अव्ययं शाश्वतं पदं अवाप्नोति ।

चेतसा सर्वकर्माणि मयि संन्यस्य मत्परः |
बुद्धियोगमुपाश्रित्य मच्चित्तः सततं भव ||१८-५७||

अन्वयः - चेतसा सर्वकर्माणि मयि संन्यस्य, बुद्धियोगं उपाश्रित्य, सततं मत्परः मच्चित्तः भव ।

मच्चित्तः सर्वदुर्गाणि मत्प्रसादात्तरिष्यसि |
अथ चेत्त्वमहंकारान्न श्रोष्यसि विनङ्क्ष्यसि ||१८-५८||

अन्वयः - मच्चित्तः मत्प्रसादात् सर्वदुर्गाणि तरिष्यसि । अथ चेत् त्वं अहंकारात् न श्रोष्यसि, विनङ्क्ष्यसि ।

यदहंकारमाश्रित्य न योत्स्य इति मन्यसे |
मिथ्यैष व्यवसायस्ते प्रकृतिस्त्वां नियोक्ष्यति ||१८-५९||

अन्वयः - अहंकारं आश्रित्य, यत् न योत्स्ये इति मन्यसे, एषः ते व्यवसायः मिथ्यः, प्रकृतिः त्वां नियोक्ष्यति ।

स्वभावजेन कौन्तेय निबद्धः स्वेन कर्मणा |
कर्तुं नेच्छसि यन्मोहात्करिष्यस्यवशो‍ऽपि तत् ||१८-६०||

अन्वयः - कौन्तेय, स्वेन स्वभावजेन कर्मणा निबद्धः, मोहात्, अवशः अपि, यत् कर्तुं न इच्छसि, तत् करिष्यसि ।

ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति |
भ्रामयन्सर्वभूतानि यन्त्रारूढानि मायया ||१८-६१||

अन्वयः - अर्जुन, यन्त्रारूढानि सर्वभूतानि मायया भ्रामयन् ईश्वरः सर्वभूतानां हृद्देशे तिष्ठति ।

तमेव शरणं गच्छ सर्वभावेन भारत |
तत्प्रसादात्परां शान्तिं स्थानं प्राप्स्यसि शाश्वतम् ||१८-६२||

अन्वयः - भारत, तं एव सर्वभावेन शरणं गच्छ । तत्प्रसादात् परां शान्तिं, शाश्वतं स्थानं प्राप्स्यसि ।

इति ते ज्ञानमाख्यातं गुह्याद्गुह्यतरं मया |
विमृश्यैतदशेषेण यथेच्छसि तथा कुरु ||१८-६३||

अन्वयः - इति मया ते गुह्यात् गुह्यतरं ज्ञानं आख्यातम् । एतद् अशेषेण विमृश्य यथा इच्छसि, तथा कुरु ।

सर्वगुह्यतमं भूयः शृणु मे परमं वचः |
इष्टोऽसि मे दृढमिति ततो वक्ष्यामि ते हितम् ||१८-६४||

अन्वयः - भूयः मे सर्वगुह्यतमं परमं वचः शृणु । दृढं मे इष्टः असि, ततः इति हितं ते वक्ष्यामि ।

मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु |
मामेवैष्यसि सत्यं ते प्रतिजाने प्रियोऽसि मे ||१८-६५||

अन्वयः - मन्मनाः मद्भक्तः मद्याजी भव, मां नमः कुरु, मां एव एष्यसि । ते सत्यं प्रतिजाने (यत्) मे प्रियः असि ।

सर्वधर्मान्परित्यज्य मामेकं शरणं व्रज |
अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः ||१८-६६||

अन्वयः - सर्वधर्मान् परित्यज्य एकं मां शरणं व्रज । अहं त्वा सर्वपापेभ्यः मोक्षयिष्यामि । मा शुचः

इदं ते नातपस्काय नाभक्ताय कदाचन |
न चाशुश्रूषवे वाच्यं न च मां योऽभ्यसूयति ||१८-६७||

अन्वयः - इदं ते अतपस्काय न (वाच्यं), अभक्ताय कदाचन न (वाच्यं), न च अशुश्रूषवे वाच्यम् । यः मां अभ्यसूयति (तं च ) न (वाच्यम्) ।

य इदं परमं गुह्यं मद्भक्तेष्वभिधास्यति |
भक्तिं मयि परां कृत्वा मामेवैष्यत्यसंशयः ||१८-६८||

अन्वयः - यः इदं परमं गुह्यं मद्भक्तेषु अभिधास्यति, (सः) मयि परां भक्तिं कृत्वा मां एव एष्यति, (अत्र) असंशयः ।

न च तस्मान्मनुष्येषु कश्चिन्मे प्रियकृत्तमः |
भविता न च मे तस्मादन्यः प्रियतरो भुवि ||१८-६९||

अन्वयः - मनुष्येषु तस्मात् प्रियकृत्तमः मे कश्चित् न । भुवि तस्मात् प्रियतरः अन्यः मे न च भविता ।

अध्येष्यते च य इमं धर्म्यं संवादमावयोः |
ज्ञानयज्ञेन तेनाहमिष्टः स्यामिति मे मतिः ||१८-७०||

अन्वयः - यः च इमं आवयोः धर्म्यं संवादं अध्येष्यते, तेन ज्ञानयज्ञेन अहं इष्टः स्यां, इति मे मतिः ।

श्रद्धावाननसूयश्च शृणुयादपि यो नरः |
सोऽपि मुक्तः शुभाँल्लोकान्प्राप्नुयात्पुण्यकर्मणाम् ||१८-७१||

अन्वयः - यः च श्रद्धावान्, अनसूयः नरः शृणुयात् अपि, सः अपि मुक्तः, पुण्यकर्मणां शुभान् लोकान् प्राप्नुयात् ।

कच्चिदेतच्छ्रुतं पार्थ त्वयैकाग्रेण चेतसा |
कच्चिदज्ञानसम्मोहः प्रनष्टस्ते धनञ्जय ||१८-७२||

अन्वयः - पार्थ, एतत् कच्चित् त्वया एकाग्रेण चेतसा श्रुतम् ? धनञ्जय, ते कच्चित् ज्ञानसंमोहः प्रनष्टः ?

अर्जुन उवाच |
नष्टो मोहः स्मृतिर्लब्धा त्वत्प्रसादान्मयाच्युत |
स्थितोऽस्मि गतसन्देहः करिष्ये वचनं तव ||१८-७३||

अन्वयः - अर्जुनः उवाच, "अच्युत, मोहः नष्टः, त्वत्प्रसादात् मया स्मृतिः लब्धा । गतसन्देहः स्थितः अस्मि । तव वचनं करिष्ये ।

सञ्जय उवाच |
इत्यहं वासुदेवस्य पार्थस्य च महात्मनः |
संवादमिममश्रौषमद्भुतं रोमहर्षणम् ||१८-७४||

अन्वयः - सञ्जयः उवाच, "इति अहं महात्मनः वासुदेवस्य पार्थस्य च इमं अद्भुतं रोमहर्षणं संवादं अश्रौषम् ।

व्यासप्रसादाच्छ्रुतवानेतद्गुह्यमहं परम् |
योगं योगेश्वरात्कृष्णात्साक्षात्कथयतः स्वयम् ||१८-७५||

अन्वयः - व्यासप्रसादात् अहं एतद् परं गुह्यं योगं, स्वयं कथयतः साक्षात् योगेश्वरात् कृष्णात् श्रुतवान् ।

राजन्संस्मृत्य संस्मृत्य संवादमिममद्भुतम् |
केशवार्जुनयोः पुण्यं हृष्यामि च मुहुर्मुहुः ||१८-७६||

अन्वयः - राजन्, इमं केशवार्जुनयोः पुण्यं अद्भुतं संवादं संस्मृत्य संस्मृत्य मुहुः मुहुः च हृष्यामि ।

तच्च संस्मृत्य संस्मृत्य रूपमत्यद्भुतं हरेः |
विस्मयो मे महान् राजन्हृष्यामि च पुनः पुनः ||१८-७७||

अन्वयः - हरेः तत् अत्यद्भुतं रूपं संस्मृत्य संस्मृत्य च, राजन्, मे महान् विस्मयः, पुनः पुनः हृष्यामि च ।

यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः |
तत्र श्रीर्विजयो भूतिर्ध्रुवा नीतिर्मतिर्मम ||१८-७८||

अन्वयः - यत्र योगेश्वरः कृष्णः, यत्र धनुर्धरः पार्थः तत्र श्रीः विजयः भूतिः (इति) मम धृवा नीतिः मतिः (च) ।

ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे
मोक्षसंन्यासयोगो नाम अष्टादशोऽध्यायः ||१८||

सप्तदशोऽध्यायः | श्रद्धात्रयविभागयोगः |


अथ सप्तदशोऽध्यायः | श्रद्धात्रयविभागयोगः |
अर्जुन उवाच |
ये शास्त्रविधिमुत्सृज्य यजन्ते श्रद्धयान्विताः |
तेषां निष्ठा तु का कृष्ण सत्त्वमाहो रजस्तमः ||१७-१||

अन्वयः - हे कृष्ण, ये श्रद्धयान्विताः शास्त्रविधिं उत्सृज्य यजन्ते, तेषां तु निष्ठा, सत्त्वं, रजः, तमः, का आहो ?

श्रीभगवानुवाच |
त्रिविधा भवति श्रद्धा देहिनां सा स्वभावजा |
सात्त्विकी राजसी चैव तामसी चेति तां शृणु ||१७-२||

अन्वयः - श्रीभगवान् उवाच, "देहिनां (या) स्वभावजा श्रद्धा, सा त्रिविधा, सात्त्विकी, राजसी च तामसी इति च भवति । तां शृणु ।

सत्त्वानुरूपा सर्वस्य श्रद्धा भवति भारत |
श्रद्धामयोऽयं पुरुषो यो यच्छ्रद्धः स एव सः ||१७-३||

अन्वयः - भारत, सर्वस्य श्रद्धा सत्त्वानुरूपा भवति । अयं पुरुषः श्रद्धामयः । यः यत्श्रद्धः सः सः एव ।

यजन्ते सात्त्विका देवान्यक्षरक्षांसि राजसाः |
प्रेतान्भूतगणांश्चान्ये यजन्ते तामसा जनाः ||१७-४||

अन्वयः - सात्त्विकाः देवान् यजन्ते । राजसाः यक्षरक्षांसि (यजन्ते) । अन्ये तामसाः जनाः प्रेतान् भूतगणान् च यजन्ते ।

अशास्त्रविहितं घोरं तप्यन्ते ये तपो जनाः |
दम्भाहंकारसंयुक्ताः कामरागबलान्विताः ||१७-५||
कर्षयन्तः शरीरस्थं भूतग्राममचेतसः |
मां चैवान्तःशरीरस्थं तान्विद्ध्यासुरनिश्चयान् ||१७-६||

अन्वयः - ये दम्भाहंकारसंयुक्ताः कामरागबलान्विताः शरीरस्थं भूतग्रामं अन्तःशरीरस्थं मां च कर्षयन्तः अचेतसः जनाः अशास्त्रविहितं घोरं तपः तप्यन्ते तान् असुरनिश्चयान् विद्धि ।

आहारस्त्वपि सर्वस्य त्रिविधो भवति प्रियः |
यज्ञस्तपस्तथा दानं तेषां भेदमिमं शृणु ||१७-७||

अन्वयः - सर्वस्य प्रियः आहारः अपि तु त्रिविधः भवति । यज्ञः तपः तथा दानं (अपि त्रिविधाः भवन्ति) तेषां इमं भेदं शृणु ।

आयुःसत्त्वबलारोग्यसुखप्रीतिविवर्धनाः |
रस्याः स्निग्धाः स्थिरा हृद्या आहाराः सात्त्विकप्रियाः ||१७-८||

अन्वयः - आयुःसत्त्वबलारोग्यसुखप्रीतिविवर्धनाः रस्याः स्निग्धाः स्थिराः हृद्याः आहाराः सात्त्विकप्रियाः ।

कट्वम्ललवणात्युष्णतीक्ष्णरूक्षविदाहिनः |
आहारा राजसस्येष्टा दुःखशोकामयप्रदाः ||१७-९||

अन्वयः - कट्वम्ललवणात्युष्णतीक्ष्णरूक्षविदाहिनः दुःखशोकामयप्रदाः आहाराः राजसस्य इष्टाः ।

यातयामं गतरसं पूति पर्युषितं च यत् |
उच्छिष्टमपि चामेध्यं भोजनं तामसप्रियम् ||१७-१०||

अन्वयः - यत् च भोजनं यातयामं, गतरसं, पूति, पर्युषितं च, उच्छिष्टं अपि च अमेध्यं (तत्) तामसप्रियम् ।

अफलाङ्क्षिभिर्यज्ञो विधिदृष्टो य इज्यते |
यष्टव्यमेवेति मनः समाधाय स सात्त्विकः ||१७-११||

अन्वयः - यः यज्ञः अफलाकाङ्क्षिभिः "यष्टव्यं एव" इति मनः समाधाय विधिदृष्टः इज्यते, सः सात्त्विकः ।

अभिसन्धाय तु फलं दम्भार्थमपि चैव यत् |
इज्यते भरतश्रेष्ठ तं यज्ञं विद्धि राजसम् ||१७-१२||

अन्वयः - भरतश्रेष्ठ, यत् तु फलं अभिसन्धाय, दम्भार्थं अपि च एव इज्यते, तं राजसं विद्धि ।

विधिहीनमसृष्टान्नं मन्त्रहीनमदक्षिणम् |
श्रद्धाविरहितं यज्ञं तामसं परिचक्षते ||१७-१३||

अन्वयः - विधिहीनं असृष्टान्नं मन्त्रहीनं अदक्षिणं श्रद्धाविरहितं यज्ञं तामसं परिचक्षते

देवद्विजगुरुप्राज्ञपूजनं शौचमार्जवम् |
ब्रह्मचर्यमहिंसा च शारीरं तप उच्यते ||१७-१४||

अन्वयः - देवद्विजगुरुप्राज्ञपूजनं शौचं आर्जवम् ब्रह्मचर्यं अहिंसा च शारीरं तपः उच्यते ।

अनुद्वेगकरं वाक्यं सत्यं प्रियहितं च यत् |
स्वाध्यायाभ्यसनं चैव वाङ्मयं तप उच्यते ||१७-१५||

अन्वयः - अनुद्वेगकरं वाक्यं, सत्यं, प्रियहितं च स्वाध्यायाभ्यसनं च एव तपः वाङ्मयं उच्यते ।

मनः प्रसादः सौम्यत्वं मौनमात्मविनिग्रहः |
भावसंशुद्धिरित्येतत्तपो मानसमुच्यते ||१७-१६||

अन्वयः - मनः प्रसादः सौम्यत्वं मौनं आत्मविनिग्रहः भावसंशुद्धिः इति एतत् तपः मानसम् उच्यते ।

श्रद्धया परया तप्तं तपस्तत्त्रिविधं नरैः |
अफलाकाङ्क्षिभिर्युक्तैः सात्त्विकं परिचक्षते ||१७-१७||

अन्वयः - अफलाकाङ्क्षिभिः युक्तैः नरैः परया श्रद्धया त्रिविधं तप्तं तत् तपः सात्त्विकं परिचक्षते ।

सत्कारमानपूजार्थं तपो दम्भेन चैव यत् |
क्रियते तदिह प्रोक्तं राजसं चलमध्रुवम् ||१७-१८||

अन्वयः - सत्कारमानपूजार्थं दम्भेन च एव यत् तपः चलं अधृवं क्रियते, तत् इह राजसं प्रोक्तम् ।

मूढग्राहेणात्मनो यत्पीडया क्रियते तपः |
परस्योत्सादनार्थं वा तत्तामसमुदाहृतम् ||१७-१९||

अन्वयः - यत् तपः आत्मनः मूढग्राहेण पीडया परस्य उत्सादनार्थं वा क्रियते, तत् तामसं उदाहृतम् ।

दातव्यमिति यद्दानं दीयतेऽनुपकारिणे |
देशे काले च पात्रे च तद्दानं सात्त्विकं स्मृतम् ||१७-२०||

अन्वयः - यत् दानं दातव्यम् एव इति अनुपकारिणे देशे काले च पात्रे च दीयते, तत् दानं सात्त्विकं स्मृतम् ।

यत्तु प्रत्युपकारार्थं फलमुद्दिश्य वा पुनः |
दीयते च परिक्लिष्टं तद्दानं राजसं स्मृतम् ||१७-२१||

अन्वयः - यत् तु प्रत्युपकारार्थं वा पुनः फलं उद्दिश्य प्रिक्लिष्टं च दीयते तत् दानं राजसं स्मृतम् ।

अदेशकाले यद्दानमपात्रेभ्यश्च दीयते |
असत्कृतमवज्ञातं तत्तामसमुदाहृतम् ||१७-२२||

अन्वयः - यत् दानं अदेशकाले अपात्रेभ्यः च असत्कृत् अवज्ञातं दीयते, तत् तामसं उदाहृतम् ।

ॐतत्सदिति निर्देशो ब्रह्मणस्त्रिविधः स्मृतः |
ब्राह्मणास्तेन वेदाश्च यज्ञाश्च विहिताः पुरा ||१७-२३||

अन्वयः - "ॐ तत् सत्" इति ब्रह्मणः निर्देशः त्रिविधः स्मृतः । तेन पुरा ब्राह्मणाः वेदाः च यज्ञाः च विहिताः ।

तस्मादोमित्युदाहृत्य यज्ञदानतपःक्रियाः |
प्रवर्तन्ते विधानोक्ताः सततं ब्रह्मवादिनाम् ||१७-२४||

अन्वयः - तस्मात् ब्रह्मवादिनां विधानोक्ताः यज्ञदानतपःक्रियाः सततं ॐ इति उदाहृत्य प्रवर्तन्ते ।

तदित्यनभिसन्धाय फलं यज्ञतपःक्रियाः |
दानक्रियाश्च विविधाः क्रियन्ते मोक्षकाङ्क्षिभिः ||१७-२५||

अन्वयः - मोक्षकाङ्क्षिभिः विविधाः यज्ञतपःक्रियाः दानक्रियाः च तत् इति फलं अनभिसन्धाय क्रियन्ते ।

सद्भावे साधुभावे च सदित्येतत्प्रयुज्यते |
प्रशस्ते कर्मणि तथा सच्छब्दः पार्थ युज्यते ||१७-२६||

अन्वयः - पार्थ, सद्भावे साधुभावे च एतत् सत् इति प्रयुज्यते । तथा प्रशस्ते कर्मणि (अपि) सत् शब्दः युज्यते ।

यज्ञे तपसि दाने च स्थितिः सदिति चोच्यते |
कर्म चैव तदर्थीयं सदित्येवाभिधीयते ||१७-२७||

अन्वयः - यज्ञे तपसि दाने च सत् इति स्थितिः च उच्यते । तदर्थीयं कर्म एव च सत् इइति एव अभिधीयते ।

अश्रद्धया हुतं दत्तं तपस्तप्तं कृतं च यत् |
असदित्युच्यते पार्थ न च तत्प्रेत्य नो इह ||१७-२८||

अन्वयः - यत् अश्रद्धया हुतं दत्तं तपः तप्तं कृतं च तत् असत् इति उच्यते । पार्थ तत् नः इह न प्रेत्य च ।

ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे
श्रद्धात्रयविभागयोगो नाम सप्तदशोऽध्यायः ||१७||

षोडशोऽध्यायः | दैवासुरसम्पद्विभागयोगः |

अथ षोडशोऽध्यायः | दैवासुरसम्पद्विभागयोगः |
श्रीभगवानुवाच |
अभयं सत्त्वसंशुद्धिर्ज्ञानयोगव्यवस्थितिः |
दानं दमश्च यज्ञश्च स्वाध्यायस्तप आर्जवम् ||१६-१||
अहिंसा सत्यमक्रोधस्त्यागः शान्तिरपैशुनम् |
दया भूतेष्वलोलुप्त्वं मार्दवं हीरचापलम् ||१६-२||
तेजः क्षमा धृतिः शौचमद्रोहो नातिमानिता |
भवन्ति सम्पदं दैवीमभिजातस्य भारत ||१६-३||

अन्वयः - भारत, दैवीं संपदं अभिजातस्य भवन्ति (१) अभयं (२) सत्त्वसंशुद्धिः (३) ज्ञानयोगव्यवस्थितिः (४) दानं (५) दमः (६) यज्ञः (७) स्वाध्यायः (८) तपः (९) आर्जवं (१०) अहिंसा (११) सत्यं (१२) अक्रोधः (१३) त्यागः (१४) शान्तिः (१५) अपैशुनं (१६) भूतेषु दया (१७) अलोलुप्त्वं (१८) मार्दवं (१९) हीरचापलं (२०) तेजः (२१) क्षमा (२२) धृतिः (२३) शौचं (२४) अद्रोहः (२५) नातिमानिता ।

दम्भो दर्पोऽभिमानश्च क्रोधः पारुष्यमेव च |
अज्ञानं चाभिजातस्य पार्थ सम्पदमासुरीम् ||१६-४||

अन्वयः - पार्थ, आसुरीं संपदं अभिजातस्य (भवन्ति) (१) दम्भः (२) दर्पः (३) अभिमानः (४) क्रोधः (५) पारुष्यम् (६) अज्ञानम् च एव ।

दैवी सम्पद्विमोक्षाय निबन्धायासुरी मता |
मा शुचः सम्पदं दैवीमभिजातोऽसि पाण्डव ||१६-५||

अन्वयः - दैवी सम्पद् विमोक्षाय मता आसुरी निबन्धाय (मता) । पाण्डव, (त्वं) दैवीं सम्पदं अभिजातः असि, मा शुचः ।

द्वौ भूतसर्गौ लोकेऽस्मिन्दैव आसुर एव च |
दैवो विस्तरशः प्रोक्त आसुरं पार्थ मे शृणु ||१६-६||

अन्वयः - पार्थ, अस्मिन् लोके दैवः आसुरः च द्वौ एव भूतसर्गौ । दैवः विस्तरशः प्रोक्तः (अस्ति) । मे आसुरं शृणु ।

प्रवृत्तिं च निवृत्तिं च जना न विदुरासुराः |
न शौचं नापि चाचारो न सत्यं तेषु विद्यते ||१६-७||

अन्वयः - आसुराः जनाः प्रवृत्तिं च निवृत्तिं च न विदुः । तेषु न शौचं न च आचारः न सत्यं अपि विद्यते ।

असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम् |
अपरस्परसम्भूतं किमन्यत्कामहैतुकम् ||१६-८||

अन्वयः - ते जगत् असत्यं अप्रतिष्ठं अनीश्वरं अपरस्परसंभूतं, किं अन्यत्, कामहैतुकं आहुः ।

एतां दृष्टिमवष्टभ्य नष्टात्मानोऽल्पबुद्धयः |
प्रभवन्त्युग्रकर्माणः क्षयाय जगतोऽहिताः ||१६-९||

अन्वयः - एतां दृष्टिं अवष्टभ्य नष्टात्मानः अल्पबुद्धयः उग्रकर्माणः अहिताः जगतः क्षयाय प्रभवन्ति ।

काममाश्रित्य दुष्पूरं दम्भमानमदान्विताः |
मोहाद्गृहीत्वासद्ग्राहान्प्रवर्तन्तेऽशुचिव्रताः ||१६-१०||

अन्वयः - दुष्पूरं कामं आश्रित्य दम्भमानमदान्विताः मोहात् असद्ग्राहान् गृहीत्वा अशुचिव्रताः प्रवर्तन्ते ।

चिन्तामपरिमेयां च प्रलयान्तामुपाश्रिताः |
कामोपभोगपरमा एतावदिति निश्चिताः ||१६-११||
आशापाशशतैर्बद्धाः कामक्रोधपरायणाः |
ईहन्ते कामभोगार्थमन्यायेनार्थसञ्चयान् ||१६-१२||

अन्वयः - प्रलयान्तां अपरिमेयां चिन्तां उपाश्रिताः कामोपभोगपरमाः एतावद् इति निश्चिताः आशापाशशतैः बद्धाः कामक्रोधपरायणाः कामभोगार्थं अन्यायेन अर्थसञ्चयान् ईहन्ते ।

इदमद्य मया लब्धमिमं प्राप्स्ये मनोरथम् |
इदमस्तीदमपि मे भविष्यति पुनर्धनम् ||१६-१३||
असौ मया हतः शत्रुर्हनिष्ये चापरानपि |
ईश्वरोऽहमहं भोगी सिद्धोऽहं बलवान्सुखी ||१६-१४||
आढ्योऽभिजनवानस्मि कोऽन्योऽस्ति सदृशो मया |
यक्ष्ये दास्यामि मोदिष्य इत्यज्ञानविमोहिताः ||१६-१५||
अनेकचित्तविभ्रान्ता मोहजालसमावृताः |
प्रसक्ताः कामभोगेषु पतन्ति नरकेऽशुचौ ||१६-१६||

अन्वयः - "अद्य मया इदं लब्धं, इमं मनोरथं प्राप्स्ये, इदं मे अस्ति, इदं धनं अपि मे पुनः भविष्यति, असौ शत्रुः च मया हतः, अपरान् अपि हनिष्ये, अहं ईश्वरः, अहं भोगी, अहं सिद्धः, बलवान्, सुखी, आढ्यः, अभिजनवान् अस्मि । मया सदृशः कः अन्यः अस्ति? यक्ष्ये, मोदिष्य दास्यामि ।" इति अज्ञानविमोहिताः अनेकचित्तविभ्रान्ताः मोहजालसमावृताः कामभोगेषु प्रसक्ताः अशुचौ नरके पतन्ति ।

आत्मसम्भाविताः स्तब्धा धनमानमदान्विताः |
यजन्ते नामयज्ञैस्ते दम्भेनाविधिपूर्वकम् ||१६-१७||
अहंकारं बलं दर्पं कामं क्रोधं च संश्रिताः |
मामात्मपरदेहेषु प्रद्विषन्तोऽभ्यसूयकाः ||१६-१८||

अन्वयः - ते आत्मसंभाविताः स्तब्धाः धनमानमदान्विताः ’अहंकारं बलं दर्पं कामं क्रोधं च संश्रिताः’, ’मां आत्मपरदेहेषु प्रद्विषन्तः’ अभ्यसूयकाः दम्भेन अविधिपूर्वकं नामयज्ञैः यजन्ते ।

तानहं द्विषतः क्रूरान्संसारेषु नराधमान् |
क्षिपाम्यजस्रमशुभानासुरीष्वेव योनिषु ||१६-१९||

अन्वयः - द्विषतः क्रूरान् "संसारेषु नराधमान्" अजस्रं अशुभान् तान् अहं आसुरीषु योनिषु एव क्षिपामि ।

आसुरीं योनिमापन्ना मूढा जन्मनि जन्मनि |
मामप्राप्यैव कौन्तेय ततो यान्त्यधमां गतिम् ||१६-२०||

अन्वयः - कौन्तेय, जन्मनि जन्मनि आसुरीं योनिं आपन्नाः मूढाः मां अप्राप्य एव अधमां गतिं यान्ति ।

त्रिविधं नरकस्येदं द्वारं नाशनमात्मनः |
कामः क्रोधस्तथा लोभस्तस्मादेतत्त्रयं त्यजेत् ||१६-२१||

अन्वयः - "कामः क्रोधः तथा लोभः" इदं त्रिविधं आत्मनः नाशनं नरकस्य द्वारम् । तस्मात् एतत् त्रयं (नरः) त्यजेत् ।

एतैर्विमुक्तः कौन्तेय तमोद्वारैस्त्रिभिर्नरः |
आचरत्यात्मनः श्रेयस्ततो याति परां गतिम् ||१६-२२||

अन्वयः - कौन्तेय, एतैः त्रिभिः तमोद्वारैः विमुक्तः आत्मनः श्रेयः आचरति । ततः परां गतिं याति ।

यः शास्त्रविधिमुत्सृज्य वर्तते कामकारतः |
न स सिद्धिमवाप्नोति न सुखं न परां गतिम् ||१६-२३||

अन्वयः - यः शास्त्रविधिं उत्सृज्य कामकारतः वर्तते, सः न सिद्धिं न सुखं न परां गतिं अवाप्नोति ।

तस्माच्छास्त्रं प्रमाणं ते कार्याकार्यव्यवस्थितौ |
ज्ञात्वा शास्त्रविधानोक्तं कर्म कर्तुमिहार्हसि ||१६-२४||

अन्वयः - तस्मात् इह कार्याकार्यव्यवस्थितौ ते शास्त्रं प्रमाणं । (तत्) ज्ञात्वा शास्त्रविधानोक्तं कर्म कर्तुं अर्हसि ।

ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे
दैवासुरसम्पद्विभागयोगो नाम षोडशोऽध्यायः ||१६||

पञ्चदशोऽध्यायः | पुरुषोत्तमयोगः ।


अथ पञ्चदशोऽध्यायः | पुरुषोत्तमयोगः ।
श्रीभगवानुवाच |
ऊर्ध्वमूलमधःशाखमश्वत्थं प्राहुरव्ययम् |
छन्दांसि यस्य पर्णानि यस्तं वेद स वेदवित् ||१५-१||

अन्वयः - यस्य पर्णानि छन्दांसि तं अव्ययं अश्वत्थं ऊर्ध्वमूलं अधःशाखं प्राहुः । यः तं वेद सः वेदवित् ।

अधश्चोर्ध्वं प्रसृतास्तस्य शाखा
गुणप्रवृद्धा विषयप्रवालाः |
अधश्च मूलान्यनुसन्ततानि
कर्मानुबन्धीनि मनुष्यलोके ||१५-२||

अन्वयः - गुणप्रवृद्धाः विषयप्रवालाः तस्य शाखाः अधः ऊर्ध्वं च प्रसृताः । अधः मनुष्यलोके च कर्मानुबन्धानि मूलानि अनुसन्त्तानि ।

न रूपमस्येह तथोपलभ्यते
नान्तो न चादिर्न च सम्प्रतिष्ठा |
अश्वत्थमेनं सुविरूढमूलं
असङ्गशस्त्रेण दृढेन छित्त्वा ||१५-३||
ततः पदं तत्परिमार्गितव्यं
यस्मिन्गता न निवर्तन्ति भूयः |
तमेव चाद्यं पुरुषं प्रपद्ये |
यतः प्रवृत्तिः प्रसृता पुराणी ||१५-४||

अन्वयः - इह तस्य रूपं तथा न उपलभ्यते । न अन्तः न आदिः न च सम्प्रतिष्ठा । एनं सुविरूढमूलं अश्वत्थं असङ्गशस्त्रेण दृढेन छित्वा, ततः तत् पदं मार्गितव्यं यस्मिन् गताः भूयः न निवर्तन्ति । तं एव आद्यं पुरुषं च प्रपद्ये यतः पुराणी प्रवृत्तिः प्रसृता ।

निर्मानमोहा जितसङ्गदोषा
अध्यात्मनित्या विनिवृत्तकामाः |
द्वन्द्वैर्विमुक्ताः सुखदुःखसंज्ञैर्-
गच्छन्त्यमूढाः पदमव्ययं तत् ||१५-५||

अन्वयः - निर्मानमोहाः, जितसङ्गदोषाः, अध्यात्मनित्याः विनिवृत्तकामाः सुखदुःखसंज्ञैः द्वन्द्वैः विमुक्ताः अमूढाः तत् अव्ययं पदं गच्छन्ति ।

न तद्भासयते सूर्यो न शशाङ्को न पावकः |
यद्गत्वा न निवर्तन्ते तद्धाम परमं मम ||१५-६||

अन्वयः - तत् (पदं) न सूर्यः भासयते, न शशाङ्कः, न पावकः (भासयते) । यत् गत्वा न निवर्तन्ते, मम तत् परमं धाम ।

ममैवांशो जीवलोके जीवभूतः सनातनः |
मनःषष्ठानीन्द्रियाणि प्रकृतिस्थानि कर्षति ||१५-७||

अन्वयः - मम एव सनातनः अंशः जीवभूतः जीवलोके प्रकृतिस्थानि षष्ठानि इन्द्रियाणि कर्षति ।

शरीरं यदवाप्नोति यच्चाप्युत्क्रामतीश्वरः |
गृहीत्वैतानि संयाति वायुर्गन्धानिवाशयात् ||१५-८||

अन्वयः - शरीरं यत् अवाप्नोति यत् च उत्क्रामति अपि, एतानि गृहीत्वा ईश्वरः वायुर्गन्धानिवाशयात् संयाति ।

श्रोत्रं चक्षुः स्पर्शनं च रसनं घ्राणमेव च |
अधिष्ठाय मनश्चायं विषयानुपसेवते ||१५-९||

अन्वयः - श्रोत्रं चक्षुः स्पर्शनं च रसनं घ्राणं एव च मनः च अधिष्ठाय अयं विषयान् उपसेवते ।

उत्क्रामन्तं स्थितं वापि भुञ्जानं वा गुणान्वितम् |
विमूढा नानुपश्यन्ति पश्यन्ति ज्ञानचक्षुषः ||१५-१०||

अन्वयः - उत्क्रामन्तं स्थितं वा भुञ्जानं वा गुणान्वितम् अपि विमूढाः न अनुपश्यन्ति, ज्ञानचक्षुषः पश्यन्ति ।

यतन्तो योगिनश्चैनं पश्यन्त्यात्मन्यवस्थितम् |
यतन्तोऽप्यकृतात्मानो नैनं पश्यन्त्यचेतसः ||१५-११||

अन्वयः - यतन्तः योगिनः च एनं आत्मनि अवस्थितं पश्यन्ति । यतन्तः अपि अकृतात्मानः अचेतसः एनं न पश्यन्ति ।

यदादित्यगतं तेजो जगद्भासयतेऽखिलम् |
यच्चन्द्रमसि यच्चाग्नौ तत्तेजो विद्धि मामकम् ||१५-१२||

अन्वयः - यत् आदित्यगतं तेजः अखिलं जगत् भासयते, यत् चन्द्रमसि, यत् च अग्नौ, तत् तेजः मामकं विद्धि ।

गामाविश्य च भूतानि धारयाम्यहमोजसा |
पुष्णामि चौषधीः सर्वाः सोमो भूत्वा रसात्मकः ||१५-१३||

अन्वयः - अहं ओजसा गां आविश्य भूतानि च धारयामि, रसात्मकः सोमः च भूत्वा सर्वाः औषधीः पुष्णामि ।

अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः |
प्राणापानसमायुक्तः पचाम्यन्नं चतुर्विधम् ||१५-१४||

अन्वयः - प्राणिनां देहं आश्रितः अहं प्राणानापानसमायुक्तः वैश्वानरः भूत्वा चतुर्विधं अन्नं पचामि ।

सर्वस्य चाहं हृदि सन्निविष्टो
मत्तः स्मृतिर्ज्ञानमपोहनञ्च |
वेदैश्च सर्वैरहमेव वेद्यो
वेदान्तकृद्वेदविदेव चाहम् ||१५-१५||

अन्वयः - सर्वस्य च हृदि सन्निविष्टः अहं स्मृतिः ज्ञानं अपोहनं च मत्तः । सर्वैः वेदैः च अहं एव वेद्यः । वेदान्तकृत् वेदवित् च अहं एव ।

द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च |
क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते ||१५-१६||

अन्वयः - लोके क्षरः अक्षरः एव च इमौ द्वौ पुरुषौ । क्षरः सर्वाणि भूतानि उच्यते । अक्षरः कूटस्थः (उच्यते) ।

उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः |
यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः ||१५-१७||

अन्वयः - यः लोकत्रयं आविश्य अव्ययः ईश्वरः बिभर्ति (सः) परमात्मा इति उदाहृतः उत्तमः पुरुषः तु अन्यः (एव) ।

यस्मात्क्षरमतीतोऽहमक्षरादपि चोत्तमः |
अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः ||१५-१८||

अन्वयः - यस्मात् अहं क्षरं अतीतः अक्षरात् अपि च उत्तमः अतः लोके वेदे च पुरुषोत्तमः प्रथितः अस्मि ।

यो मामेवमसम्मूढो जानाति पुरुषोत्तमम् |
स सर्वविद्भजति मां सर्वभावेन भारत ||१५-१९||

अन्वयः - भारत, यः असम्मूढः माम् एवं पुरुषोत्तमम् जानाति मां सर्वभावेन भजति सः सर्वविद् ।

इति गुह्यतमं शास्त्रमिदमुक्तं मयानघ |
एतद्बुद्ध्वा बुद्धिमान्स्यात्कृतकृत्यश्च भारत ||१५-२०||

अन्वयः - अनघ, इति इदं गुह्यतमं शास्त्रं मया उक्तं । भारत, एतद् बुद्ध्वा कृतकृत्यः बुद्धिमान् च स्यात् ।

ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुन संवादे
पुरुषोत्तमयोगो नाम पञ्चदशोऽध्यायः ||१५||

चतुर्दशोऽध्यायः | गुणत्रयविभागयोगः |


अथ चतुर्दशोऽध्यायः | गुणत्रयविभागयोगः
श्रीभगवानुवाच |
परं भूयः प्रवक्ष्यामि ज्ञानानां ज्ञानमुत्तमम् |
यज्ज्ञात्वा मुनयः सर्वे परां सिद्धिमितो गताः ||१४-१||

अन्वयः - श्री भगवान् उवाच, "भूयः ज्ञानानां उत्तमम् परं ज्ञानं यत् ज्ञात्वा सर्वे मुनयः इतः परां सिद्धिं गताः (तत्) प्रवक्ष्यामि ।

इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः |
सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च ||१४-२||

अन्वयः - इदं ज्ञानं उपाश्रित्य मम साधर्म्यं आगताः सर्गे अपि न उपजायन्ते प्रलये न व्यथन्ति च ।

मम योनिर्महद् ब्रह्म तस्मिन्गर्भं दधाम्यहम् |
सम्भवः सर्वभूतानां ततो भवति भारत ||१४-३||

अन्वयः - भारत, महत् ब्रम्ह मम योनिः । अहं तस्मिन् गर्भं दधामि । ततः सर्वभूतानां संभवं भवति ।

सर्वयोनिषु कौन्तेय मूर्तयः सम्भवन्ति याः |
तासां ब्रह्म महद्योनिरहं बीजप्रदः पिता ||१४-४||

अन्वयः - कौन्तेय, सर्वयोनिषु याः मूर्तयः संभवन्ति, तासां महत् ब्रम्ह् योनिः अहं बीजप्रदः पिता ।

सत्त्वं रजस्तम इति गुणाः प्रकृतिसम्भवाः |
निबध्नन्ति महाबाहो देहे देहिनमव्ययम् ||१४-५||

अन्वयः - महाबाहो, सत्त्वं रजः तमः इति प्रकृतिसंभवाः गुणाः अव्ययं देहिनं देहे निबध्नन्ति ।

तत्र सत्त्वं निर्मलत्वात्प्रकाशकमनामयम् |
सुखसङ्गेन बध्नाति ज्ञानसङ्गेन चानघ ||१४-६||

अन्वयः - अनघ, अनामयं प्रकाशकं सत्त्वं निर्मलत्वात् सुखसङ्गेन ज्ञानसङ्गेन च बध्नाति ।

रजो रागात्मकं विद्धि तृष्णासङ्गसमुद्भवम् |
तन्निबध्नाति कौन्तेय कर्मसङ्गेन देहिनम् ||१४-७||

अन्वयः - कौन्तेय, रजः रागात्मकं विद्धि । तृष्णासङ्गसमुद्भवं तत् देहिनम् कर्मस्ङ्गेन निबध्नाति ।
अन्वयान्तरः - कौन्तेय, तृष्णासङ्गसमुद्भवं रागात्मकं रजः देहिनम् कर्मस्ङ्गेन निबध्नाति, तत् विद्धि ।


तमस्त्वज्ञानजं विद्धि मोहनं सर्वदेहिनाम् |
प्रमादालस्यनिद्राभिस्तन्निबध्नाति भारत ||१४-८||

अन्वयः - भारत, तमः तु अज्ञानजं सर्वदेहिनां मोहनं प्रमादालस्यनिद्राभिः निबध्नाति, तत् विद्धि ।

सत्त्वं सुखे सञ्जयति रजः कर्मणि भारत |
ज्ञानमावृत्य तु तमः प्रमादे सञ्जयत्युत ||१४-९||

अन्वयः - भारत, सत्त्वं सुखे सञ्जयति, रजः कर्मणि (सञ्जयति) तमः तु ज्ञानं आवृत्य प्रमादे सञ्जयति उत ।

रजस्तमश्चाभिभूय सत्त्वं भवति भारत |
रजः सत्त्वं तमश्चैव तमः सत्त्वं रजस्तथा ||१४-१०||

अन्वयः - भारत, रजः तमः च अभिभूय एव सत्त्वं भवति, रजः च सत्त्वं तमः (अभिभूय भवति), तमः सत्त्वं रजः (अभिभूय भवति) ।

सर्वद्वारेषु देहेऽस्मिन्प्रकाश उपजायते |
ज्ञानं यदा तदा विद्याद्विवृद्धं सत्त्वमित्युत ||१४-११||

अन्वयः - यदा अस्मिन् देहे सर्वद्वारेषु प्रकाशः उपजायते तदा ज्ञानं सत्त्वं विवृद्धं इति विद्यात् उत ।

लोभः प्रवृत्तिरारम्भः कर्मणामशमः स्पृहा |
रजस्येतानि जायन्ते विवृद्धे भरतर्षभ ||१४-१२||

अन्वयः - भरतर्षभ, रजस्य विवृद्धे लोभः प्रवृत्तिः आरम्भः कर्मणां अशमः स्पृहा एतानि जायन्ते ।

अप्रकाशोऽप्रवृत्तिश्च प्रमादो मोह एव च |
तमस्येतानि जायन्ते विवृद्धे कुरुनन्दन ||१४-१३||

अन्वयः - कुरुनन्दन, तमस्य विवृद्धे च अप्रकाशः अप्रवृत्तिः प्रमादः मोहः एतानि एव जायन्ते ।

यदा सत्त्वे प्रवृद्धे तु प्रलयं याति देहभृत् |
तदोत्तमविदां लोकानमलान्प्रतिपद्यते ||१४-१४||

अन्वयः - सत्त्वे प्रवृद्धे तु यदा देहभृत् प्रलयं याति, तदा अमलान् उत्तमविदान् लोकान् प्रतिपद्यते ।

रजसि प्रलयं गत्वा कर्मसङ्गिषु जायते |
तथा प्रलीनस्तमसि मूढयोनिषु जायते ||१४-१५||

अन्वयः - रजसि (प्रवृद्धे तु) प्रलयं गत्वा कर्मसङ्गिषु जायते । तथा तमसि (प्रवृद्धे) प्रलीनः मूढयोनिषु जायते ।

कर्मणः सुकृतस्याहुः सात्त्विकं निर्मलं फलम् |
रजसस्तु फलं दुःखमज्ञानं तमसः फलम् ||१४-१६||

अन्वयः - सुकृतस्य कर्मणः फलं सात्विकं निर्मलं आहुः, रजसः फलं तु दुःखं, तमसः फलं अज्ञानम् ।

सत्त्वात्सञ्जायते ज्ञानं रजसो लोभ एव च |
प्रमादमोहौ तमसो भवतोऽज्ञानमेव च ||१४-१७||

अन्वयः - सत्त्वात् ज्ञानं सञ्जायते रजसः च लोभः एव (सञ्जायते) तमसः प्रमादमोहौ भवतः अज्ञानं च एव (सञ्जायते) ।

ऊर्ध्वं गच्छन्ति सत्त्वस्था मध्ये तिष्ठन्ति राजसाः |
जघन्यगुणवृत्तिस्था अधो गच्छन्ति तामसाः ||१४-१८||

अन्वयः - सत्त्वस्थाः ऊर्ध्वं गच्छन्ति, राजसाः मध्ये तिष्ठन्ति, जघन्यगुणवित्तिस्थाः तामसाः अधः गच्छन्ति ।

नान्यं गुणेभ्यः कर्तारं यदा द्रष्टानुपश्यति |
गुणेभ्यश्च परं वेत्ति मद्भावं सोऽधिगच्छति ||१४-१९||

अन्वयः - यदा द्रष्टा गुणेभ्यः कर्तारं अन्यं न अनुपश्यति, मद्भावं च गुणेभ्यः परं वेत्ति, सः अधिगच्छति ।

गुणानेतानतीत्य त्रीन्देही देहसमुद्भवान् |
जन्ममृत्युजरादुःखैर्विमुक्तोऽमृतमश्नुते ||१४-२०||

अन्वयः - देहसमुद्भवान् एतान् त्रीन् गुणान् अतीत्य देही जन्ममृत्युजरादुःखैः विमुक्तः अमृतं अश्नुते ।

अर्जुन उवाच |
कैर्लिङ्गैस्त्रीन्गुणानेतानतीतो भवति प्रभो |
किमाचारः कथं चैतांस्त्रीन्गुणानतिवर्तते ||१४-२१||

अन्वयः - अर्जुनः उवाच, "प्रभो, कैः लिङ्गैः एतान् त्रीन् गुणान् अतीतः भवति ? कथं किं आचारः च एतान् त्रीन् गुणान् अतिवर्तते ?

श्रीभगवानुवाच |
प्रकाशं च प्रवृत्तिं च मोहमेव च पाण्डव |
न द्वेष्टि सम्प्रवृत्तानि न निवृत्तानि काङ्क्षति ||१४-२२||

अन्वयः - श्रीभगवान् उवाच, "पाण्डव, प्रकाशं च प्रवृत्तिं च मोहं च एव सम्प्रवृत्तानि न द्वेष्टि निवृत्तानि न काङ्क्षति ।

उदासीनवदासीनो गुणैर्यो न विचाल्यते |
गुणा वर्तन्त इत्येवं योऽवतिष्ठति नेङ्गते ||१४-२३||

अन्वयः - यः उदासीनवदासीनः गुणैः न विचाल्यते, गुणाः वर्तन्ते इति एवं यः अवतिष्ठति न इङ्गते ।

समदुःखसुखः स्वस्थः समलोष्टाश्मकाञ्चनः |
तुल्यप्रियाप्रियो धीरस्तुल्यनिन्दात्मसंस्तुतिः ||१४-२४||

मानापमानयोस्तुल्यस्तुल्यो मित्रारिपक्षयोः |
सर्वारम्भपरित्यागी गुणातीतः स उच्यते ||१४-२५||

अन्वयः - (यः) समदुःखसुखः, स्वस्थः, समलोष्टाश्मकाञ्चनः, तुल्यप्रियाप्रियः, धीरः, तुल्यनिन्दात्मसंस्तुतिः, मानापमानयोः तुल्यः, मित्रारिपक्षयोः तुल्यः, सर्वारम्भपरित्यागी, सः गुणातीतः उच्यते ।


मां च योऽव्यभिचारेण भक्तियोगेन सेवते |
स गुणान्समतीत्यैतान्ब्रह्मभूयाय कल्पते ||१४-२६||

अन्वयः - यः च मां अव्यभिचारेण भक्तियोगेन सेवते, सः एतान् गुणान् समतीत्य ब्रह्मभूयाय कल्पते ।

ब्रह्मणो हि प्रतिष्ठाहममृतस्याव्ययस्य च |
शाश्वतस्य च धर्मस्य सुखस्यैकान्तिकस्य च ||१४-२७||

अन्वयः - हि अहं ब्रह्मणः, अव्ययस्य अमृतस्य च, शाश्वतस्य धर्मस्य च एकान्तिकस्य सुखस्य च प्रतिष्ठा ।

ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे
गुणत्रयविभागयोगो नाम चतुर्दशोऽध्यायः ||१४||

त्रयोदशोऽध्यायः | क्षेत्रक्षेत्रज्ञविभागयोगः |

ॐ श्रीपरमात्मने नमः ।
अथ त्रयोदशोऽध्यायः | क्षेत्रक्षेत्रज्ञविभागयोगः
अर्जुन उवाच |
प्रकृतिं पुरुषं चैव क्षेत्रं क्षेत्रज्ञमेव च |
एतद्वेदितुमिच्छामि ज्ञानं ज्ञेयं च केशव ||१३-१||

अन्वयः - अर्जुनः उवाच "केशव, प्रकृतिं पुरुषं एव क्षेत्रं क्षेत्रज्ञं एव च ज्ञानं ज्ञेयं च एतत् वेदितुं इच्छामि ।

श्रीभगवानुवाच |
इदं शरीरं कौन्तेय क्षेत्रमित्यभिधीयते |
एतद्यो वेत्ति तं प्राहुः क्षेत्रज्ञ इति तद्विदः ||१३-२||

अन्वयः - कौन्तेय, इदं शरीरं क्षेत्रं इति अभिधीयते । यः एतत् वेत्ति तं तद्विदः क्षेत्रज्ञः इति प्राहुः ।

क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत |
क्षेत्रक्षेत्रज्ञयोर्ज्ञानं यत्तज्ज्ञानं मतं मम ||१३-३||

अन्वयः - भारत, मां च सर्वक्षेत्रेषु अपि क्षेत्रज्ञं विद्धि । क्षेत्रक्षेत्रज्ञयोः यत् ज्ञानं तत् ज्ञानं (इति) मम मतम् ।
अन्वयान्तरेण --> क्षेत्रक्षेत्रज्ञयोः यत् ज्ञानं तत् मम ज्ञानं मतम् ।

तत्क्षेत्रं यच्च यादृक्च यद्विकारि यतश्च यत् |
स च यो यत्प्रभावश्च तत्समासेन मे शृणु ||१३-४||
ऋषिभिर्बहुधा गीतं छन्दोभिर्विविधैः पृथक् |
ब्रह्मसूत्रपदैश्चैव हेतुमद्भिर्विनिश्चितैः ||१३-५||

अन्वयः - तत् क्षेत्रं यत् च यादृक् च यद्विकारि, यतः च यत्प्रभावः च, सः च यः, यत् (सर्वं) ऋषिभिः विविधैः छन्दोभिः हेतुमद्भिः विनिश्चितैः ब्रम्हसूत्रपदैः च बहुधा पृथक् गीतं तत् समासेन मे श्रुणु ।

महाभूतान्यहंकारो बुद्धिरव्यक्तमेव च |
इन्द्रियाणि दशैकं च पञ्च चेन्द्रियगोचराः ||१३-६||
इच्छा द्वेषः सुखं दुःखं संघातश्चेतना धृतिः |
एतत्क्षेत्रं समासेन सविकारमुदाहृतम् ||१३-७||

अन्वयः - (पंच) महाभूतानि (५), अहंकारः बुद्धिः अव्यक्तं एव (३), दश इन्द्रियाणि (१०), एकं (मनः) (१), पञ्च इन्द्रियगोचराः (५), इच्छा द्वेषः सुखं दुःखं संघातः चेतना धृतिः (७) एतत् सविकारं (कुलसंख्या - ३१) समासेन क्षेत्रं उदाहृतम् ।

अमानित्वमदम्भित्वमहिंसा क्षान्तिरार्जवम् |
आचार्योपासनं शौचं स्थैर्यमात्मविनिग्रहः ||१३-८||
इन्द्रियार्थेषु वैराग्यमनहंकार एव च |
जन्ममृत्युजराव्याधिदुःखदोषानुदर्शनम् ||१३-९||
असक्तिरनभिष्वङ्गः पुत्रदारगृहादिषु |
नित्यं च समचित्तत्वमिष्टानिष्टोपपत्तिषु ||१३-१०||
मयि चानन्ययोगेन भक्तिरव्यभिचारिणी |
विविक्तदेशसेवित्वमरतिर्जनसंसदि ||१३-११||
अध्यात्मज्ञाननित्यत्वं तत्त्वज्ञानार्थदर्शनम् |
एतज्ज्ञानमिति प्रोक्तमज्ञानं यदतोऽन्यथा ||१३-१२||

अन्वयः - (१) अमानित्वं (२) अदंभित्वं (३) अहिंसा (४) क्षान्तिः (५) आर्जवं (६) आचार्योपासनं (७) शौचं (८) स्थैर्यं (९) आत्मविनिग्रहः (१०) इन्द्रियार्थेषु वैराग्यं (११) अनहंकारः एव (१२) जन्म-मृत्यु-जरा-व्याधि-दुःख-दोष-अनुदर्शनं (१३) पुत्र-दार-गृह-आदिषु असक्तिः अनभिष्वङ्गः (१४) ष्ट-अनिष्ट-उपपत्तिषु नित्यं समचित्तत्वं (१५) मयि अनन्ययोगेन अव्यभिचारिणी च भक्तिः (१६) विविक्त-देश-सेवित्वं (१७) जनसंसदि अरतिः (१८) अध्यात्म-ज्ञान-नित्यत्वं (१९) तत्त्वज्ञानार्थ-दर्शनं एतत् (सर्वं) ज्ञानं यत् अतः अन्यथा (तत्) अज्ञानं इति प्रोक्तम् ।

ज्ञेयं यत्तत्प्रवक्ष्यामि यज्ज्ञात्वामृतमश्नुते |
अनादिमत्परं ब्रह्म न सत्तन्नासदुच्यते ||१३-१३||

अन्वयः - यत् ज्ञेयं यत् ज्ञात्वा अमृतं अश्नुते, तत् प्रविक्ष्यामि । तत् अनादिमत्, परं, ब्रह्म, न सत्, न असत् उच्यते ।

सर्वतः पाणिपादं तत्सर्वतोऽक्षिशिरोमुखम् |
सर्वतः श्रुतिमल्लोके सर्वमावृत्य तिष्ठति ||१३-१४||

अन्वयः - तत् सर्वतः पाणि-पादम्, सर्वतः अक्षि-शिरो-मुखम्, सर्वतः श्रुतिम्, लोके सर्वम् आवृत्य तिष्ठति ।

सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितम् |
असक्तं सर्वभृच्चैव निर्गुणं गुणभोक्तृ च ||१३-१५||

अन्वयः - सर्व-इन्द्रिय-गुण-आभासम् सर्व-इन्द्रिय-विवर्जितम् (१) असक्तं सर्वभृत् च एव (२) निर्गुणं गुणभोक्तृ च (३)

बहिरन्तश्च भूतानामचरं चरमेव च |
सूक्ष्मत्वात्तदविज्ञेयं दूरस्थं चान्तिके च तत् ||१३-१६||

अन्वयः - भूतानां बहिः अन्तः च (४) चरं अचरं एव च (५) तत् सूक्ष्मत्वात् अविज्ञेयम् (६) तत् दूरस्थं च अन्तिके च (७)

अविभक्तं च भूतेषु विभक्तमिव च स्थितम् |
भूतभर्तृ च तज्ज्ञेयं ग्रसिष्णु प्रभविष्णु च ||१३-१७||

अन्वयः - भूतेषु विभक्तं इव स्थितं च अविभक्तम् च (८) तत् भूतभर्तृ च ग्रसिष्णु प्रभविष्णु च (९) ।

ज्योतिषामपि तज्ज्योतिस्तमसः परमुच्यते |
ज्ञानं ज्ञेयं ज्ञानगम्यं हृदि सर्वस्य विष्ठितम् ||१३-१८||

अन्वयः - तत् तमसः परं, ज्योतिषां अपि ज्योतिः, सर्वस्य हृदि विष्ठितं ज्ञानगम्यं ज्ञानं ज्ञेयं उच्यते ।

इति क्षेत्रं तथा ज्ञानं ज्ञेयं चोक्तं समासतः |
मद्भक्त एतद्विज्ञाय मद्भावायोपपद्यते ||१३-१९||

अन्वयः - इति क्षेत्रं तथा ज्ञानं ज्ञेयं च समासतः उक्तम् । एतत् विज्ञाय मद्भक्तः मद्भावाय उपपद्यते ।

प्रकृतिं पुरुषं चैव विद्ध्यनादी उभावपि |
विकारांश्च गुणांश्चैव विद्धि प्रकृतिसम्भवान् ||१३-२०||

अन्वयः - प्रकृतिं पुरुषं च एव उभौ अपि अनादी विद्धि । विकारान् च गुणान् च प्रकृतिसम्भवान् विद्धि ।

कार्यकारणकर्तृत्वे हेतुः प्रकृतिरुच्यते |
पुरुषः सुखदुःखानां भोक्तृत्वे हेतुरुच्यते ||१३-२१||

अन्वयः - प्रकृतिः कार्यकारणकर्तृत्वे हेतुः उच्यते । पुरुषः सुखदुःखानां भोक्तृत्वे हेतुः उच्यते ।

पुरुषः प्रकृतिस्थो हि भुङ्क्ते प्रकृतिजान्गुणान् |
कारणं गुणसङ्गोऽस्य सदसद्योनिजन्मसु ||१३-२२||

अन्वयः - हि पुरुषः प्रकृतिस्थः प्रकृतिजान् गुणान् भुङ्क्ते । अस्य गुणसङ्गः सत्-असत्-योनि-जन्मसु कारणम् ।

उपद्रष्टानुमन्ता च भर्ता भोक्ता महेश्वरः |
परमात्मेति चाप्युक्तो देहेऽस्मिन्पुरुषः परः ||१३-२३||

अन्वयः - अस्मिन् देहे उपद्रष्टा अनुमन्ता भर्ता भोक्ता च महेश्वरः, परः पुरुषः परमात्मा इति अपि च उक्तः ।

य एवं वेत्ति पुरुषं प्रकृतिं च गुणैः सह |
सर्वथा वर्तमानोऽपि न स भूयोऽभिजायते ||१३-२४||

अन्वयः - यः एवं पुरुषं प्रकृतिं च गुणैः सह वेत्ति, सः सर्वथा वर्तमानः अपि भूयः न अभिजायते ।

ध्यानेनात्मनि पश्यन्ति केचिदात्मानमात्मना |
अन्ये साङ्ख्येन योगेन कर्मयोगेन चापरे ||१३-२५||

अन्वयः - केचित् ध्यानेन, अन्ये साङ्ख्येन योगेन, अपरे च कर्मयोगेन आत्मना आत्मानं आत्मनि पश्यन्ति ।
अन्ये त्वेवमजानन्तः श्रुत्वान्येभ्य उपासते |
तेऽपि चातितरन्त्येव मृत्युं श्रुतिपरायणाः ||१३-२६||

अन्वयः - अन्ये तु एवं अजानन्तः अन्येभ्यः श्रुत्वा उपासते । ते अपि श्रुतिपरायणाः मृत्युं अतितरन्ति एव ।

यावत्सञ्जायते किञ्चित्सत्त्वं स्थावरजङ्गमम् |
क्षेत्रक्षेत्रज्ञसंयोगात्तद्विद्धि भरतर्षभ ||१३-२७||

अन्वयः - भरतर्षभ, यावत् किञ्चित् स्थावाजङ्गमम् सत्त्वं सञ्जायते तत् क्षेत्रक्षेत्रज्ञसंयोगात् विद्धि ।

समं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरम् |
विनश्यत्स्वविनश्यन्तं यः पश्यति स पश्यति ||१३-२८||

अन्वयः - यः परमेश्वरं सर्वेषु भूतेषु समं तिष्ठन्तं विनश्यत्सु अविनश्यन्तं पश्यति सः पश्यति ।
समं पश्यन्हि सर्वत्र समवस्थितमीश्वरम् |
न हिनस्त्यात्मनात्मानं ततो याति परां गतिम् ||१३-२९||

अन्वयः - हि सर्वत्र समवस्थितं ईश्वरं समं पश्यन् आत्मना आत्मानं न हिनस्ति । ततः परां गतिं याति ।

प्रकृत्यैव च कर्माणि क्रियमाणानि सर्वशः |
यः पश्यति तथात्मानमकर्तारं स पश्यति ||१३-३०||

अन्वयः - कर्माणि च सर्वशः प्रकृत्या एव क्रियमाणानि । तथा यः आत्मानं अकर्तारं पश्यति सः पश्यति ।

यदा भूतपृथग्भावमेकस्थमनुपश्यति |
तत एव च विस्तारं ब्रह्म सम्पद्यते तदा ||१३-३१||

अन्वयः - यदा भूतपृथग्भावं एकस्थं, ततः एव च विस्तारं अनुपश्यति तदा ब्रह्म संपद्यते ।

अनादित्वान्निर्गुणत्वात्परमात्मायमव्ययः |
शरीरस्थोऽपि कौन्तेय न करोति न लिप्यते ||१३-३२||

अन्वयः - कौन्तेय, अयं अव्ययः परमात्मा अनादित्वात् निर्गुणत्वात् शरीरस्थः अपि न करोति न लिप्यते ।

यथा सर्वगतं सौक्ष्म्यादाकाशं नोपलिप्यते |
सर्वत्रावस्थितो देहे तथात्मा नोपलिप्यते ||१३-३३||

अन्वयः - यथा आकाशं सर्वगतं सौक्ष्म्यात् न उपलिप्यते, तथा देहे सर्वत्र अवस्थितः आत्मा न उपलिप्यते ।

यथा प्रकाशयत्येकः कृत्स्नं लोकमिमं रविः |
क्षेत्रं क्षेत्री तथा कृत्स्नं प्रकाशयति भारत ||१३-३४||

अन्वयः - भारत, यथा एकः रविः इमं कृत्स्नं लोकं प्रकाशयति, तथा क्षेत्री कृत्स्नं क्षेत्रं प्रकाशयति ।

क्षेत्रक्षेत्रज्ञयोरेवमन्तरं ज्ञानचक्षुषा |
भूतप्रकृतिमोक्षं च ये विदुर्यान्ति ते परम् ||१३-३५||

अन्वयः - एवं ये ज्ञानचक्षुषा क्षेत्रक्षेत्रज्ञयोः अन्तरं भूतप्रकृतिमोक्षं च विदुः ते परं यान्ति ।

ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे
क्षेत्रक्षेत्रज्ञविभागयोगो नाम त्रयोदशोऽध्यायः ||१३||

द्वादशोऽध्यायः | भक्तियोगः |

अथ द्वादशोऽध्यायः | भक्तियोगः |
अर्जुन उवाच |
एवं सततयुक्ता ये भक्तास्त्वां पर्युपासते |
ये चाप्यक्षरमव्यक्तं तेषां के योगवित्तमाः ||१||
अर्जुनः उवाच - ये भक्ताः एवं सततयुक्ताः त्वां पर्युपासते, ये च अक्षरं अव्यक्तं अपि (पर्युपासते) तेषां के योगवित्तमाः ?
श्रीभगवानुवाच |
मय्यावेश्य मनो ये मां नित्ययुक्ता उपासते |
श्रद्धया परयोपेताः ते मे युक्ततमा मताः ||२||
ये मनः मयि आवेश्य नित्ययुक्ताः परया श्रद्धया उपेताः मां उपासते, ते मे युक्ततमा मताः |
ये त्वक्षरमनिर्देश्यमव्यक्तं पर्युपासते |
सर्वत्रगमचिन्त्यञ्च कूटस्थमचलं ध्रुवम् ||३||
सन्नियम्येन्द्रियग्रामं सर्वत्र समबुद्धयः |
ते प्राप्नुवन्ति मामेव सर्वभूतहिते रताः ||४||
ये तु इन्द्रियग्रामं संनियम्य सर्वत्र समबुद्धयः सर्वभूतहिते रताः अक्षरं अनिर्देश्यं अव्यक्तं सर्वत्रगं अचिन्त्यं कूटस्थं अचलं ध्रुवं च पर्युपासते, ते मां एव प्राप्नुवन्ति |
क्लेशोऽधिकतरस्तेषामव्यक्तासक्तचेतसाम् |
अव्यक्ता हि गतिर्दुःखं देहवद्भिरवाप्यते ||५||
तेषां अव्यक्तासक्तचेतसां क्लेशः अधिकतरः, हि देहवद्भिः अव्यक्ता गतिः दुःखं अवाप्यते |
ये तु सर्वाणि कर्माणि मयि संन्यस्य मत्पराः |
अनन्येनैव योगेन मां ध्यायन्त उपासते ||६||
तेषामहं समुद्धर्ता मृत्युसंसारसागरात् |
भवामि नचिरात्पार्थ मय्यावेशितचेतसाम् ||७||
पार्थ, ये तु मत्पराः सर्वाणि कर्माणि मयि संन्यस्य अनन्येन एव योगेन मां ध्यायन्तः उपासते, अहं तेषां मयि आवेशितचेतसां मृत्युसंसारसागरात् नचिरात् समुद्धर्ता भवामि |
मय्येव मन आधत्स्व मयि बुद्धिं निवेशय |
निवसिष्यसि मय्येव अत ऊर्ध्वं न संशयः ||८||
मयि एव मनः आधत्स्व, बुद्धिं मयि निवेशय, अतः मयि एव निवसिष्यसि (अत्र) न संशयः |
अथ चित्तं समाधातुं न शक्नोषि मयि स्थिरम् |
अभ्यासयोगेन ततो मामिच्छाप्तुं धनञ्जय ||९||
अथ चित्तं मयि स्थिरं समाधातुं न शक्नोषि, ततः, धनञ्जय, मां अभ्यासयोगेन आप्तुं इच्छ |
अभ्यासेऽप्यसमर्थोऽसि मत्कर्मपरमो भव |
मदर्थमपि कर्माणि कुर्वन्सिद्धिमवाप्स्यसि ||१०||
अभ्यासे अपि असमर्थः असि, मत्कर्मपरमः भव । मदर्थं कर्माणि कुर्वन् अपि सिद्धिं अवाप्स्यसि |
अथैतदप्यशक्तोऽसि कर्तुं मद्योगमाश्रितः |
सर्वकर्मफलत्यागं ततः कुरु यतात्मवान् ||११||
अथ एतत् अपि कर्तुं अशक्तः असि, ततः यतात्मवान् मद्योगं आश्रितः सर्वकर्मफलत्यागं कुरु |
श्रेयो हि ज्ञानमभ्यासाज्ज्ञानाद्ध्यानं विशिष्यते |
ध्यानात्कर्मफलत्यागस्त्यागाच्छान्तिरनन्तरम् ||१२||
हि अभ्यासात् ज्ञानं श्रेयः । ज्ञानात् ध्यानं विशिष्यते । ध्यानात् कर्मफलत्यागः (विशिष्यते) । त्यागात् अनन्तरं शान्तिः |
अद्वेष्टा सर्वभूतानां मैत्रः करुण एव च |
निर्ममो निरहङ्कारः समदुःखसुखः क्षमी ||१३||
सन्तुष्टः सततं योगी यतात्मा दृढनिश्चयः |
मय्यर्पितमनोबुद्धिर्यो मद्भक्तः स मे प्रियः ||१४||
यः अद्वेष्टा, सर्वभूतानां मैत्रः च करुणः एव, निर्ममः, निरहङ्कारः, समदुःखसुखः, क्षमी, सततं सन्तुष्टः योगी यतात्मा दृढनिश्चयः मयि अर्पितमनोबुद्धिः, सः मद्भक्तः मे प्रियः |
यस्मान्नोद्विजते लोको लोकान्नोद्विजते च यः |
हर्षामर्षभयोद्वेगैर्मुक्तो यः स च मे प्रियः ||१५||
यस्मात् लोकः न उद्विजते यः च लोकात् न उद्विजते, यः च हर्षामर्षभयोद्वेगैः मुक्तः ्, सः मे प्रियः |
अनपेक्षः शुचिर्दक्ष उदासीनो गतव्यथः |
सर्वारम्भपरित्यागी यो मद्भक्तः स मे प्रियः ||१६||
यः अनपेक्षः शुचिः दक्षः उदासीनः गतव्यथः सर्वारम्भपरित्यागी सः मद्भक्तः मे प्रियः |
यो न हृष्यति न द्वेष्टि न शोचति न काङ्क्षति |
शुभाशुभपरित्यागी भक्तिमान्यः स मे प्रियः ||१७||
यः न हृष्यति न द्वेष्टि न शोचति न काङ्क्षति सः शुभाशुभपरित्यागी भक्तिमान्यः मे प्रियः |
समः शत्रौ च मित्रे च तथा मानापमानयोः |
शीतोष्णसुखदुःखेषु समः सङ्गविवर्जितः ||१८||
तुल्यनिन्दास्तुतिर्मौनी सन्तुष्टो येन केनचित् |
अनिकेतः स्थिरमतिर्भक्तिमान्मे प्रियो नरः ||१९||
(यः) शत्रौ च मित्रे च समः तथा मानापमानयोः (समः) शीतोष्णसुखदुःखेषु समः (यः) सङ्गविवर्जितः तुल्यनिन्दास्तुतिः मौनी, येन केनचित् सन्तुष्टः अनिकेतः स्थिरमतिः (सः) भक्तिमान् नरः मे प्रियः |
ये तु धर्म्यामृतमिदं यथोक्तं पर्युपासते |
श्रद्दधाना मत्परमा भक्तास्तेऽतीव मे प्रियाः ||२०||
ये तु इदं धर्म्यामृतं यथा उक्तं पर्युपासते, ते श्रद्दधानाः मत्परमाः भक्ताः मे अतीव प्रियाः |

ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे
भक्तियोगो नाम द्वादशोऽध्यायः ||

एकादशोऽध्यायः । विश्वरूपदर्शनयोगः ।

अथैकादशोऽध्यायः | विश्वरूपदर्शनयोगः
अर्जुन उवाच |
मदनुग्रहाय परमं गुह्यमध्यात्मसंज्ञितम् |
यत्त्वयोक्तं वचस्तेन मोहोऽयं विगतो मम ||११-१||

अन्वयः - अर्जुनः उवाच, "मदनुग्रहाय यत् अध्यात्मसंज्ञितं परमं गुह्यं वचः त्वया उक्तं, तेन अयं मम मोहः विगतः ।

भवाप्ययौ हि भूतानां श्रुतौ विस्तरशो मया |
त्वत्तः कमलपत्राक्ष माहात्म्यमपि चाव्ययम् ||११-२||

अन्वयः - हे कमलपत्राक्ष, मया त्वत्तः भूतानां भवाप्ययौ श्रुतौ हि, अपि च अव्ययं माहात्म्यं विस्तरशः (श्रुतम्) ।

एवमेतद्यथात्थ त्वमात्मानं परमेश्वर |
द्रष्टुमिच्छामि ते रूपमैश्वरं पुरुषोत्तम ||११-३||

अन्वयः - परमेश्वर, एवं एतत् त्वं यथा आत्मानं आत्थ, पुरुषोत्तम, ते ऐश्वरं रूपं द्रष्टुं इच्छामि ।

मन्यसे यदि तच्छक्यं मया द्रष्टुमिति प्रभो |
योगेश्वर ततो मे त्वं दर्शयात्मानमव्ययम् ||११-४||

अन्वयः - प्रभो, यदि तत् मया द्रष्टुं शक्यं इति मन्यसे, ततः, योगेश्वर, त्वं मे आत्मानं अव्ययं दर्शय ।

श्रीभगवानुवाच |
पश्य मे पार्थ रूपाणि शतशोऽथ सहस्रशः |
नानाविधानि दिव्यानि नानावर्णाकृतीनि च ||११-५||

अन्वयः - श्रीभगवान् उवाच, "पार्थ, मे शतशः अथ सहस्रशः नानाविधानि दिव्यानि नानावर्णाकृतीनि च रूपाणि पश्य ।

पश्यादित्यान्वसून्रुद्रानश्विनौ मरुतस्तथा |
बहून्यदृष्टपूर्वाणि पश्याश्चर्याणि भारत ||११-६||

अन्वयः - भारत, आदित्यान्, वसून्, रुद्रान्, अश्विनौ तथा मरुतः पश्य । बहूनि अदृष्टपूर्वाणि आश्चर्याणि पश्य ।

इहैकस्थं जगत्कृत्स्नं पश्याद्य सचराचरम् |
मम देहे गुडाकेश यच्चान्यद् द्रष्टुमिच्छसि ||११-७||

अन्वयः - गुडाकेश, अद्य सचराचरं कृत्स्नं जगत्, यत् च अन्यत् द्रष्टुं इच्छसि, इह मम देहे एकस्थं पश्य ।

न तु मां शक्यसे द्रष्टुमनेनैव स्वचक्षुषा |
दिव्यं ददामि ते चक्षुः पश्य मे योगमैश्वरम् ||११-८||

अन्वयः - अनेन स्वचक्षुषा तु मां द्रष्टुं न शक्यसे एव । ते दिव्यं चक्षुः ददामि । मे ऐश्वरं योगं पश्य ।

सञ्जय उवाच |
एवमुक्त्वा ततो राजन्महायोगेश्वरो हरिः |
दर्शयामास पार्थाय परमं रूपमैश्वरम् ||११-९||
अनेकवक्त्रनयनमनेकाद्भुतदर्शनम् |
अनेकदिव्याभरणं दिव्यानेकोद्यतायुधम् ||११-१०||
दिव्यमाल्याम्बरधरं दिव्यगन्धानुलेपनम् |
सर्वाश्चर्यमयं देवमनन्तं विश्वतोमुखम् ||११-११||

अन्वयः - सञ्जयः उवाच, "ततः राजन्, महायोगेश्वरः हरिः एवं उक्त्वा पार्थाय ऐश्वरं, अनेकवक्त्रनयनं, अनेकाद्भुतदर्शनं, अनेकदिव्याभरणं, दिव्यानेकोद्यतायुधं, दिव्यमाल्याम्बरधरं, दिव्यगन्धानुलेपनं, सर्वाश्चर्यमयं, विश्वतोमुखं, अनन्तं, देवं, परमं रूपं दर्शयामास ।

दिवि सूर्यसहस्रस्य भवेद्युगपदुत्थिता |
यदि भाः सदृशी सा स्याद्भासस्तस्य महात्मनः ||११-१२||

अन्वयः - यदि सूर्यसहस्रस्य युगपदुत्थिता सदृशी भाः दिवि भवेत्, सा तस्य महात्मनः आभासः (एव) स्यात् ।

तत्रैकस्थं जगत्कृत्स्नं प्रविभक्तमनेकधा |
अपश्यद्देवदेवस्य शरीरे पाण्डवस्तदा ||११-१३||

अन्वयः - तदा पाण्डवः अनेकधा प्रविभक्तं कृत्स्नं जगत् तत्र देवदेवस्य शरीरे एकस्थं अपश्यत् ।

ततः स विस्मयाविष्टो हृष्टरोमा धनञ्जयः |
प्रणम्य शिरसा देवं कृताञ्जलिरभाषत ||११-१४||

अन्वयः - ततः सः विस्मयाविष्टः हृष्टरोमाः धनञ्जयः कृताञ्जलिः देवं शिरसा प्रणम्य अभाषत ।

अर्जुन उवाच |
पश्यामि देवांस्तव देव देहे । सर्वांस्तथा भूतविशेषसङ्घान् |
ब्रह्माणमीशं कमलासनस्थमृषींश्च सर्वानुरगांश्च दिव्यान् ||११-१५||

अन्वयः - अर्जुनः उवाच, "देव, तव देहे देवान् तथा सर्वान् भूतविशेषसङ्घान् कमलासनस्थं ब्रम्हाणं ईशं च सर्वानुरगान् दिव्यान् ऋषीन् च पश्यामि ।

अनेकबाहूदरवक्त्रनेत्रं । पश्यामि त्वां सर्वतोऽनन्तरूपम् |
नान्तं न मध्यं न पुनस्तवादिं । पश्यामि विश्वेश्वर विश्वरूप ||११-१६||

अन्वयः - हे विश्वरूप, विश्वेश्वर, अनेकबाहूदरवक्त्रनेत्रं त्वां सर्वतः अनन्तरूपं पश्यामि । पुनः तव न आदिं न मध्यं न अन्तं पश्यामि ।

किरीटिनं गदिनं चक्रिणं च । तेजोराशिं सर्वतो दीप्तिमन्तम् |
पश्यामि त्वां दुर्निरीक्ष्यं समन्ताद् । दीप्तानलार्कद्युतिमप्रमेयम् ||११-१७||

अन्वयः - त्वां किरीटिनं गदिनं चक्रिणं च सर्वतः दीप्तिमन्तं तेजोराशिं समन्तात् दुर्निरीक्ष्यं अप्रमेयं दीप्तानलार्कद्युतिदीप्तानलार्कद्युतिं पश्यामि ।

त्वमक्षरं परमं वेदितव्यं । त्वमस्य विश्वस्य परं निधानम् |
त्वमव्ययः शाश्वतधर्मगोप्ता । सनातनस्त्वं पुरुषो मतो मे ||११-१८||

अन्वयः - वेदितव्यं परमं अक्षरं त्वं (असि) । त्वं अस्य विश्वस्य परं निधानं (असि) । त्वं शाश्वतधर्मगोप्ता अव्ययः (असि) । त्वं सनातनः पुरुषः (इति) मे मतः।

अनादिमध्यान्तमनन्तवीर्य- । मनन्तबाहुं शशिसूर्यनेत्रम् |
पश्यामि त्वां दीप्तहुताशवक्त्रं । स्वतेजसा विश्वमिदं तपन्तम् ||११-१९||

अन्वयः - अहं त्वां अनादिमध्यान्तं अनन्तवीर्यं अनन्तबाहुं शशिसूर्यनेत्रं दीप्तहुताशवक्त्रं स्वतेजसा इदं विश्वं तपन्तं पश्यामि ।

द्यावापृथिव्योरिदमन्तरं हि । व्याप्तं त्वयैकेन दिशश्च सर्वाः |
दृष्ट्वाद्भुतं रूपमुग्रं तवेदं । लोकत्रयं प्रव्यथितं महात्मन् ||११-२०||

अन्वयः - द्यावापृथिव्योः इदं अन्तरं सर्वाः दिशः च त्वया एकेन व्याप्तं तव इदं अद्भुतं उग्रं रूपं दृष्ट्वा, महात्मन्, लोकत्रयं प्रव्यथितं हि (अस्ति) ।

अमी हि त्वां सुरसङ्घा विशन्ति । केचिद्भीताः प्राञ्जलयो गृणन्ति |
स्वस्तीत्युक्त्वा महर्षिसिद्धसङ्घाः । स्तुवन्ति त्वां स्तुतिभिः पुष्कलाभिः ||११-२१||

अन्वयः - अमी सुरसङ्घाः त्वां हि विशन्ति, केचित् भीताः प्राञ्जलयोः गृणन्ति । महर्षिसिद्धसङ्घाः ’स्वस्ति’ इति उक्त्वा त्वां पुष्कलाभिः स्तुतिभिः स्तुवन्ति ।

रुद्रादित्या वसवो ये च साध्या
विश्वेऽश्विनौ मरुतश्चोष्मपाश्च |
गन्धर्वयक्षासुरसिद्धसङ्घा
वीक्षन्ते त्वां विस्मिताश्चैव सर्वे ||११-२२||

अन्वय - रुद्रादित्याः वसवः, ये च विश्वे साध्याः, अश्विनौ, मरुतः च उष्मपाः च गन्धर्वयक्षासुरसिद्धसङ्घाः त्वां वीक्षन्ते, सर्वे च विस्मिताः एव ।

रूपं महत्ते बहुवक्त्रनेत्रं
महाबाहो बहुबाहूरुपादम् |
बहूदरं बहुदंष्ट्राकरालं
दृष्ट्वा लोकाः प्रव्यथितास्तथाहम् ||११-२३||

अन्वय - महाबाहो, बहुवक्त्रनेत्रं बहुबाहूरुपादम् बहूदरं बहुदंष्ट्राकरालं ते महत् रूपं दृष्ट्वा लोकाः प्रव्यथिताः तथा अहम् (अपि) ।

नभःस्पृशं दीप्तमनेकवर्णं
व्यात्ताननं दीप्तविशालनेत्रम् |
दृष्ट्वा हि त्वां प्रव्यथितान्तरात्मा
धृतिं न विन्दामि शमं च विष्णो ||११-२४||

अन्वय - विष्णो, त्वां नभःस्पृशं दीप्तं अनेकवर्णं व्यात्ताननं दीप्तविशालनेत्रम् दृष्ट्वा हि प्रव्यतितान्तरात्मा (अहं) न धृतिं शमं च विन्दामि ।

दंष्ट्राकरालानि च ते मुखानि
दृष्ट्वैव कालानलसन्निभानि |
दिशो न जाने न लभे च शर्म
प्रसीद देवेश जगन्निवास ||११-२५||

अन्वय - ते दंष्ट्राकरालानि कालानलसन्निभानि च मुखानि दृष्ट्वा एव (अहं) न दिशः जाने न च शर्म लभे । देवेश, जगन्निवास, प्रसीद ।

अमी च त्वां धृतराष्ट्रस्य पुत्राः
सर्वे सहैवावनिपालसङ्घैः |
भीष्मो द्रोणः सूतपुत्रस्तथासौ
सहास्मदीयैरपि योधमुख्यैः ||११-२६||
वक्त्राणि ते त्वरमाणा विशन्ति
दंष्ट्राकरालानि भयानकानि |
केचिद्विलग्ना दशनान्तरेषु
सन्दृश्यन्ते चूर्णितैरुत्तमाङ्गैः ||११-२७||

अन्वय - अमी धृतराष्ट्रस्य पुत्राः, सर्वे अवनिपालसङ्घैः सह एव, भीष्मः द्रोणः तथा असौ सूतपुत्रः, अस्मदीयैः योधमुख्यैः सह अपि ते दंष्ट्राकरालानि भयानकानि वक्त्राणि त्वरमाणाः विशन्ति । उत्तमाङ्गैः दशनान्तरेषु चूर्णितैः केचित् विलग्नाः सन्दृश्यन्ते ।

यथा नदीनां बहवोऽम्बुवेगाः
समुद्रमेवाभिमुखा द्रवन्ति |
तथा तवामी नरलोकवीरा
विशन्ति वक्त्राण्यभिविज्वलन्ति ||११-२८||

अन्वय - यथा नदीनां बहवः अम्बुवेगाः समुद्रं अभिमुखाः एव द्रवन्ति, तथा अमी नरलोकवीराः तव वक्त्राणि विशन्ति, अभिविज्वलन्ति च ।

यथा प्रदीप्तं ज्वलनं पतङ्गा
विशन्ति नाशाय समृद्धवेगाः |
तथैव नाशाय विशन्ति लोकास्-
तवापि वक्त्राणि समृद्धवेगाः ||११-२९||

अन्वय - यथा समृद्धवेगाः पतङ्गाः प्रदीप्तं ज्वलनं नाशाय विशन्ति, तथा लोकाः अपि तव वक्त्राणि समृद्धवेगाः नाशाय एव विशन्ति ।

लेलिह्यसे ग्रसमानः समन्ताल्-
लोकान्समग्रान्वदनैर्ज्वलद्भिः |
तेजोभिरापूर्य जगत्समग्रं
भासस्तवोग्राः प्रतपन्ति विष्णो ||११-३०||

अन्वय - समन्तात् ग्रसमानः (त्वं) समग्रान् लोकान् ज्वलद्भिः वदनैः लेलिह्यसे । भोः विष्णो, समग्रं जगत् तेजोभिः आपूर्य तव उग्राः भासः प्रतपन्ति ।

आख्याहि मे को भवानुग्ररूपो
नमोऽस्तु ते देववर प्रसीद |
विज्ञातुमिच्छामि भवन्तमाद्यं
न हि प्रजानामि तव प्रवृत्तिम् ||११-३१||

अन्वय - "उग्ररूपः भवान् कः" मे आख्याहि । देववर, ते नमः अस्तु, प्रसीद । भवन्तं आद्यं विज्ञातुं इच्छामि । तव प्रवृत्तिं न हि प्रजानामि ।

श्रीभगवानुवाच |
कालोऽस्मि लोकक्षयकृत्प्रवृद्धो
लोकान्समाहर्तुमिह प्रवृत्तः |
ऋतेऽपि त्वां न भविष्यन्ति सर्वे
येऽवस्थिताः प्रत्यनीकेषु योधाः ||११-३२||

अन्वय - श्रीभगवान् उवाच - लोकक्षयकृत्प्रवृद्धः लोकान् समाहर्तुं इह प्रवृत्तः कालः अस्मि । ये सर्वे योधाः प्रत्यनीकेषु अवस्थिताः (ते) त्वां ऋते अपि न भविष्यन्ति ।

तस्मात्त्वमुत्तिष्ठ यशो लभस्व
जित्वा शत्रून् भुङ्क्ष्व राज्यं समृद्धम् |
मयैवैते निहताः पूर्वमेव
निमित्तमात्रं भव सव्यसाचिन् ||११-३३||

अन्वय - तस्मात् त्वं उत्तिष्ठ, यशः लभस्व, शत्रून् जित्वा समृद्धं राज्यं भुङ्क्ष्व । एते मया एव पूर्वं एव निहताः । सव्यसाचिन् (त्वं) निमित्तमात्रं भव ।

द्रोणं च भीष्मं च जयद्रथं च
कर्णं तथान्यानपि योधवीरान् |
मया हतांस्त्वं जहि मा व्यथिष्ठा
युध्यस्व जेतासि रणे सपत्नान् ||११-३४||

अन्वय - द्रोणं च भीष्मं च जयद्रथं च कर्णं तथा अन्यान् अपि मया हतान् योधवीरान् त्वं जहि, मा व्यथिष्ठाः, रणे सपत्नान् युद्ध्यस्व जेता असि ।

सञ्जय उवाच |
एतच्छ्रुत्वा वचनं केशवस्य
कृताञ्जलिर्वेपमानः किरीटी |
नमस्कृत्वा भूय एवाह कृष्णं
सगद्गदं भीतभीतः प्रणम्य ||११-३५||

अन्वय - सञ्जयः उवाच - केशवस्य एतत् वचनं श्रुत्वा वेपमानः किरीटी कृताञ्जलिः एव कृष्णं भूयः नमः कृत्वा प्रणम्य भीतभीतः सगद्गदं आह ।

अर्जुन उवाच |
स्थाने हृषीकेश तव प्रकीर्त्या
जगत्प्रहृष्यत्यनुरज्यते च |
रक्षांसि भीतानि दिशो द्रवन्ति
सर्वे नमस्यन्ति च सिद्धसङ्घाः ||११-३६||

अन्वय - अर्जुनः उवाच - हृषीकेश, तव प्रकीर्त्या जगत् प्रहृष्यति स्थाने अनुरज्यते च । रक्षांसि भीतानि, दिशः द्रवन्ति, सर्वे सिद्धसङ्घाः नमस्यन्ति च ।

कस्माच्च ते न नमेरन्महात्मन्
गरीयसे ब्रह्मणोऽप्यादिकर्त्रे |
अनन्त देवेश जगन्निवास
त्वमक्षरं सदसत्तत्परं यत् ||११-३७||

अन्वय - महात्मन्, ब्रह्मणः अपि आदिकर्त्रे, गरीयसे च कस्मात् ते न नमेरन् ? अनन्त, देवेश, जगन्निवास, यत् सदसत्तत्परं अक्षरं (तत्) त्वं (असि) ।

त्वमादिदेवः पुरुषः पुराणस्-
त्वमस्य विश्वस्य परं निधानम् |
वेत्तासि वेद्यं च परं च धाम
त्वया ततं विश्वमनन्तरूप ||११-३८||

अन्वय - त्वं आदिदेवः, पुराणः पुरुषः । त्वं अस्य विश्वस्य परं निधानम् । वेद्यं च परं धाम च वेत्ता असि । अनन्तरूप, विश्वं त्वया ततं (अस्ति) ।

वायुर्यमोऽग्निर्वरुणः शशाङ्कः
प्रजापतिस्त्वं प्रपितामहश्च |
नमो नमस्तेऽस्तु सहस्रकृत्वः
पुनश्च भूयोऽपि नमो नमस्ते ||११-३९||

अन्वय - त्वं वायुः, अग्निः, वरुणः, शशाङ्कः, प्रजापतिः, प्रपितामहः च (असि) । वः ते सहस्रकृत् नमः नमः अस्तु । पुनः च भूयः अपि ते नमः नमः ।

नमः पुरस्तादथ पृष्ठतस्ते
नमोऽस्तु ते सर्वत एव सर्व |
अनन्तवीर्यामितविक्रमस्त्वं
सर्वं समाप्नोषि ततोऽसि सर्वः ||११-४०||

अन्वय - ते पुरस्तात् अथ पृष्ठतः नमः । ते सर्वतः एव सर्व नमः अस्तु । त्वं अनन्तवीर्यामितविक्रमः । (त्वं) सर्वं समाप्नोषि । ततः सर्वः असि ।

सखेति मत्वा प्रसभं यदुक्तं
हे कृष्ण हे यादव हे सखेति |
अजानता महिमानं तवेदं
मया प्रमादात्प्रणयेन वापि ||११-४१||

अन्वय - ’हे कृष्ण, हे यादव, हे सखा’ इति यत् मया प्रसभं उक्तं (तत्) तव इदं महिमानं अजानता, प्रमादात् वा सखा इति मत्वा प्रणयेन अपि ।

यच्चावहासार्थमसत्कृतोऽसि
विहारशय्यासनभोजनेषु |
एकोऽथवाप्यच्युत तत्समक्षं
तत्क्षामये त्वामहमप्रमेयम् ||११-४२||

अन्वय - अच्युत, यत् च विहारशय्यासनभोजनेषु अवहासार्थं असत्कृतः अपि असि, तत् एकः अथवा तत् समक्षं क्षामये । अहं त्वां अप्रमेयम् ।

पितासि लोकस्य चराचरस्य
त्वमस्य पूज्यश्च गुरुर्गरीयान् |
न त्वत्समोऽस्त्यभ्यधिकः कुतोऽन्यो
लोकत्रयेऽप्यप्रतिमप्रभाव ||११-४३||

अन्वय - त्वं अस्य चराचरस्य लोकस्य पूज्यः गुरुः च गरीयान् पिता असि । हे अप्रतिमप्रभाव, लोकत्रये अपि त्वत्समः न अस्ति, अन्यः अधिकः कुतः ।

तस्मात्प्रणम्य प्रणिधाय कायं
प्रसादये त्वामहमीशमीड्यम् |
पितेव पुत्रस्य सखेव सख्युः
प्रियः प्रियायार्हसि देव सोढुम् ||११-४४||

अन्वय - तस्मात् प्रणम्य, कायं प्रणिधाय अहं त्वां ईड्यं ईशं प्रसादये । देव, पुत्रस्य पिता इव, सख्युः सखा इव, प्रियाय प्रियः सोढुं अर्हसि ।

अदृष्टपूर्वं हृषितोऽस्मि दृष्ट्वा
भयेन च प्रव्यथितं मनो मे |
तदेव मे दर्शय देव रूपं
प्रसीद देवेश जगन्निवास ||११-४५||

अन्वय - अदृष्टपूर्वं दृष्ट्वा हृषितः अस्मि, भयेन च मे मनः प्रव्यथितम् । देव, देवेश, जगन्निवास, प्रसीद, मे तत् एव रूपं दर्शय ।

किरीटिनं गदिनं चक्रहस्तं
इच्छामि त्वां द्रष्टुमहं तथैव |
तेनैव रूपेण चतुर्भुजेन
सहस्रबाहो भव विश्वमूर्ते ||११-४६||

अन्वय - सहस्रबाहो, विस्वमूर्ते, तेन एव चतुर्भुजेन रूपेण भव । त्वां अहं तथा एव किरीटिनं गदिनं चक्रहस्तं द्रष्टुं इच्छामि ।

श्रीभगवानुवाच |
मया प्रसन्नेन तवार्जुनेदं
रूपं परं दर्शितमात्मयोगात् |
तेजोमयं विश्वमनन्तमाद्यं
यन्मे त्वदन्येन न दृष्टपूर्वम् ||११-४७||

अन्वय - श्रीभगवान् उवाच - अर्जुन, मया तव प्रसन्नेन इदं मे तेजोमयं विश्वं अनन्तं आद्यं परं (तत्) रूपं आत्मयोगात् दर्शितम्, यत् त्वदन्येन न दृष्टपूर्वम् ।

न वेदयज्ञाध्ययनैर्न दानैर्-
न च क्रियाभिर्न तपोभिरुग्रैः |
एवंरूपः शक्य अहं नृलोके
द्रष्टुं त्वदन्येन कुरुप्रवीर ||११-४८||

अन्वय - कुरुप्रवीर, नृलोके त्वदन्येन अहं एवंरूपः द्रष्टुं न शक्यः वेदयज्ञाध्ययनैः, न दानैः, न च क्रियाभिः, न उग्रैः तपोभिः ।

मा ते व्यथा मा च विमूढभावो
दृष्ट्वा रूपं घोरमीदृङ्ममेदम् |
व्यपेतभीः प्रीतमनाः पुनस्त्वं
तदेव मे रूपमिदं प्रपश्य ||११-४९||

अन्वय - मम इदं ईदृक् घोरं रूपं दृष्ट्वा ते व्यथा मा विमूढभावः च मा । व्यपेतभीः प्रीतमनाः त्वं पुनः इदं तत् एव रूपं प्रपश्य ।

सञ्जय उवाच |
इत्यर्जुनं वासुदेवस्तथोक्त्वा
स्वकं रूपं दर्शयामास भूयः |
आश्वासयामास च भीतमेनं
भूत्वा पुनः सौम्यवपुर्महात्मा ||११-५०||

अन्वय - सञ्जयः उवाच - महात्मा वासुदेवः अर्जुनं तथा इति उक्त्वा भूयः स्वकं रूपं दर्शयामास, पुनः सौम्यवपुः भूत्वा एनं भीतं आश्वासयामास च ।

अर्जुन उवाच |
दृष्ट्वेदं मानुषं रूपं तव सौम्यं जनार्दन |
इदानीमस्मि संवृत्तः सचेताः प्रकृतिं गतः ||११-५१||

अन्वय - अर्जुनः उवाच - जनार्दन, तव इदं सौम्यं मानुषं रूपं दृष्ट्वा इदानीं सचेताः संवृत्तः प्रकृतिं गतः अस्मि ।

श्रीभगवानुवाच |
सुदुर्दर्शमिदं रूपं दृष्टवानसि यन्मम |
देवा अप्यस्य रूपस्य नित्यं दर्शनकाङ्क्षिणः ||११-५२||

अन्वय - श्रीभगवान् उवाच - यत् इदं मम सुदुर्दर्शं रूपं दृष्टवान् असि, अस्य रूपस्य देवाः अपि नित्यं दर्शनकाङ्क्षिणः (सन्ति) ।

नाहं वेदैर्न तपसा न दानेन न चेज्यया |
शक्य एवंविधो द्रष्टुं दृष्टवानसि मां यथा ||११-५३||

अन्वय - मां यथा दृष्टवान् असि एवंविधः द्रष्टुं अहं न शक्यः वेदैः, न तपसा, न दानेन, न च इज्यया ।

भक्त्या त्वनन्यया शक्य अहमेवंविधोऽर्जुन |
ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परन्तप ||११-५४||

अन्वय - परंतप अर्जुन, अनन्यया भक्त्या तु अहं शक्यः एवंविधः ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च ।

मत्कर्मकृन्मत्परमो मद्भक्तः सङ्गवर्जितः |
निर्वैरः सर्वभूतेषु यः स मामेति पाण्डव ||११-५५||

अन्वय - पाण्डव, यः सङ्गवर्जितः, मत्कर्मकृत्, मत्परमः, मद्भक्तः, सर्वभूतेषु निर्वैरः सः मां एति ।

ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे
विश्वरूपदर्शनयोगो नामैकादशोऽध्यायः |