Thursday, July 8, 2010

सप्तदशोऽध्यायः | श्रद्धात्रयविभागयोगः |


अथ सप्तदशोऽध्यायः | श्रद्धात्रयविभागयोगः |
अर्जुन उवाच |
ये शास्त्रविधिमुत्सृज्य यजन्ते श्रद्धयान्विताः |
तेषां निष्ठा तु का कृष्ण सत्त्वमाहो रजस्तमः ||१७-१||

अन्वयः - हे कृष्ण, ये श्रद्धयान्विताः शास्त्रविधिं उत्सृज्य यजन्ते, तेषां तु निष्ठा, सत्त्वं, रजः, तमः, का आहो ?

श्रीभगवानुवाच |
त्रिविधा भवति श्रद्धा देहिनां सा स्वभावजा |
सात्त्विकी राजसी चैव तामसी चेति तां शृणु ||१७-२||

अन्वयः - श्रीभगवान् उवाच, "देहिनां (या) स्वभावजा श्रद्धा, सा त्रिविधा, सात्त्विकी, राजसी च तामसी इति च भवति । तां शृणु ।

सत्त्वानुरूपा सर्वस्य श्रद्धा भवति भारत |
श्रद्धामयोऽयं पुरुषो यो यच्छ्रद्धः स एव सः ||१७-३||

अन्वयः - भारत, सर्वस्य श्रद्धा सत्त्वानुरूपा भवति । अयं पुरुषः श्रद्धामयः । यः यत्श्रद्धः सः सः एव ।

यजन्ते सात्त्विका देवान्यक्षरक्षांसि राजसाः |
प्रेतान्भूतगणांश्चान्ये यजन्ते तामसा जनाः ||१७-४||

अन्वयः - सात्त्विकाः देवान् यजन्ते । राजसाः यक्षरक्षांसि (यजन्ते) । अन्ये तामसाः जनाः प्रेतान् भूतगणान् च यजन्ते ।

अशास्त्रविहितं घोरं तप्यन्ते ये तपो जनाः |
दम्भाहंकारसंयुक्ताः कामरागबलान्विताः ||१७-५||
कर्षयन्तः शरीरस्थं भूतग्राममचेतसः |
मां चैवान्तःशरीरस्थं तान्विद्ध्यासुरनिश्चयान् ||१७-६||

अन्वयः - ये दम्भाहंकारसंयुक्ताः कामरागबलान्विताः शरीरस्थं भूतग्रामं अन्तःशरीरस्थं मां च कर्षयन्तः अचेतसः जनाः अशास्त्रविहितं घोरं तपः तप्यन्ते तान् असुरनिश्चयान् विद्धि ।

आहारस्त्वपि सर्वस्य त्रिविधो भवति प्रियः |
यज्ञस्तपस्तथा दानं तेषां भेदमिमं शृणु ||१७-७||

अन्वयः - सर्वस्य प्रियः आहारः अपि तु त्रिविधः भवति । यज्ञः तपः तथा दानं (अपि त्रिविधाः भवन्ति) तेषां इमं भेदं शृणु ।

आयुःसत्त्वबलारोग्यसुखप्रीतिविवर्धनाः |
रस्याः स्निग्धाः स्थिरा हृद्या आहाराः सात्त्विकप्रियाः ||१७-८||

अन्वयः - आयुःसत्त्वबलारोग्यसुखप्रीतिविवर्धनाः रस्याः स्निग्धाः स्थिराः हृद्याः आहाराः सात्त्विकप्रियाः ।

कट्वम्ललवणात्युष्णतीक्ष्णरूक्षविदाहिनः |
आहारा राजसस्येष्टा दुःखशोकामयप्रदाः ||१७-९||

अन्वयः - कट्वम्ललवणात्युष्णतीक्ष्णरूक्षविदाहिनः दुःखशोकामयप्रदाः आहाराः राजसस्य इष्टाः ।

यातयामं गतरसं पूति पर्युषितं च यत् |
उच्छिष्टमपि चामेध्यं भोजनं तामसप्रियम् ||१७-१०||

अन्वयः - यत् च भोजनं यातयामं, गतरसं, पूति, पर्युषितं च, उच्छिष्टं अपि च अमेध्यं (तत्) तामसप्रियम् ।

अफलाङ्क्षिभिर्यज्ञो विधिदृष्टो य इज्यते |
यष्टव्यमेवेति मनः समाधाय स सात्त्विकः ||१७-११||

अन्वयः - यः यज्ञः अफलाकाङ्क्षिभिः "यष्टव्यं एव" इति मनः समाधाय विधिदृष्टः इज्यते, सः सात्त्विकः ।

अभिसन्धाय तु फलं दम्भार्थमपि चैव यत् |
इज्यते भरतश्रेष्ठ तं यज्ञं विद्धि राजसम् ||१७-१२||

अन्वयः - भरतश्रेष्ठ, यत् तु फलं अभिसन्धाय, दम्भार्थं अपि च एव इज्यते, तं राजसं विद्धि ।

विधिहीनमसृष्टान्नं मन्त्रहीनमदक्षिणम् |
श्रद्धाविरहितं यज्ञं तामसं परिचक्षते ||१७-१३||

अन्वयः - विधिहीनं असृष्टान्नं मन्त्रहीनं अदक्षिणं श्रद्धाविरहितं यज्ञं तामसं परिचक्षते

देवद्विजगुरुप्राज्ञपूजनं शौचमार्जवम् |
ब्रह्मचर्यमहिंसा च शारीरं तप उच्यते ||१७-१४||

अन्वयः - देवद्विजगुरुप्राज्ञपूजनं शौचं आर्जवम् ब्रह्मचर्यं अहिंसा च शारीरं तपः उच्यते ।

अनुद्वेगकरं वाक्यं सत्यं प्रियहितं च यत् |
स्वाध्यायाभ्यसनं चैव वाङ्मयं तप उच्यते ||१७-१५||

अन्वयः - अनुद्वेगकरं वाक्यं, सत्यं, प्रियहितं च स्वाध्यायाभ्यसनं च एव तपः वाङ्मयं उच्यते ।

मनः प्रसादः सौम्यत्वं मौनमात्मविनिग्रहः |
भावसंशुद्धिरित्येतत्तपो मानसमुच्यते ||१७-१६||

अन्वयः - मनः प्रसादः सौम्यत्वं मौनं आत्मविनिग्रहः भावसंशुद्धिः इति एतत् तपः मानसम् उच्यते ।

श्रद्धया परया तप्तं तपस्तत्त्रिविधं नरैः |
अफलाकाङ्क्षिभिर्युक्तैः सात्त्विकं परिचक्षते ||१७-१७||

अन्वयः - अफलाकाङ्क्षिभिः युक्तैः नरैः परया श्रद्धया त्रिविधं तप्तं तत् तपः सात्त्विकं परिचक्षते ।

सत्कारमानपूजार्थं तपो दम्भेन चैव यत् |
क्रियते तदिह प्रोक्तं राजसं चलमध्रुवम् ||१७-१८||

अन्वयः - सत्कारमानपूजार्थं दम्भेन च एव यत् तपः चलं अधृवं क्रियते, तत् इह राजसं प्रोक्तम् ।

मूढग्राहेणात्मनो यत्पीडया क्रियते तपः |
परस्योत्सादनार्थं वा तत्तामसमुदाहृतम् ||१७-१९||

अन्वयः - यत् तपः आत्मनः मूढग्राहेण पीडया परस्य उत्सादनार्थं वा क्रियते, तत् तामसं उदाहृतम् ।

दातव्यमिति यद्दानं दीयतेऽनुपकारिणे |
देशे काले च पात्रे च तद्दानं सात्त्विकं स्मृतम् ||१७-२०||

अन्वयः - यत् दानं दातव्यम् एव इति अनुपकारिणे देशे काले च पात्रे च दीयते, तत् दानं सात्त्विकं स्मृतम् ।

यत्तु प्रत्युपकारार्थं फलमुद्दिश्य वा पुनः |
दीयते च परिक्लिष्टं तद्दानं राजसं स्मृतम् ||१७-२१||

अन्वयः - यत् तु प्रत्युपकारार्थं वा पुनः फलं उद्दिश्य प्रिक्लिष्टं च दीयते तत् दानं राजसं स्मृतम् ।

अदेशकाले यद्दानमपात्रेभ्यश्च दीयते |
असत्कृतमवज्ञातं तत्तामसमुदाहृतम् ||१७-२२||

अन्वयः - यत् दानं अदेशकाले अपात्रेभ्यः च असत्कृत् अवज्ञातं दीयते, तत् तामसं उदाहृतम् ।

ॐतत्सदिति निर्देशो ब्रह्मणस्त्रिविधः स्मृतः |
ब्राह्मणास्तेन वेदाश्च यज्ञाश्च विहिताः पुरा ||१७-२३||

अन्वयः - "ॐ तत् सत्" इति ब्रह्मणः निर्देशः त्रिविधः स्मृतः । तेन पुरा ब्राह्मणाः वेदाः च यज्ञाः च विहिताः ।

तस्मादोमित्युदाहृत्य यज्ञदानतपःक्रियाः |
प्रवर्तन्ते विधानोक्ताः सततं ब्रह्मवादिनाम् ||१७-२४||

अन्वयः - तस्मात् ब्रह्मवादिनां विधानोक्ताः यज्ञदानतपःक्रियाः सततं ॐ इति उदाहृत्य प्रवर्तन्ते ।

तदित्यनभिसन्धाय फलं यज्ञतपःक्रियाः |
दानक्रियाश्च विविधाः क्रियन्ते मोक्षकाङ्क्षिभिः ||१७-२५||

अन्वयः - मोक्षकाङ्क्षिभिः विविधाः यज्ञतपःक्रियाः दानक्रियाः च तत् इति फलं अनभिसन्धाय क्रियन्ते ।

सद्भावे साधुभावे च सदित्येतत्प्रयुज्यते |
प्रशस्ते कर्मणि तथा सच्छब्दः पार्थ युज्यते ||१७-२६||

अन्वयः - पार्थ, सद्भावे साधुभावे च एतत् सत् इति प्रयुज्यते । तथा प्रशस्ते कर्मणि (अपि) सत् शब्दः युज्यते ।

यज्ञे तपसि दाने च स्थितिः सदिति चोच्यते |
कर्म चैव तदर्थीयं सदित्येवाभिधीयते ||१७-२७||

अन्वयः - यज्ञे तपसि दाने च सत् इति स्थितिः च उच्यते । तदर्थीयं कर्म एव च सत् इइति एव अभिधीयते ।

अश्रद्धया हुतं दत्तं तपस्तप्तं कृतं च यत् |
असदित्युच्यते पार्थ न च तत्प्रेत्य नो इह ||१७-२८||

अन्वयः - यत् अश्रद्धया हुतं दत्तं तपः तप्तं कृतं च तत् असत् इति उच्यते । पार्थ तत् नः इह न प्रेत्य च ।

ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे
श्रद्धात्रयविभागयोगो नाम सप्तदशोऽध्यायः ||१७||

No comments:

Post a Comment