Thursday, July 8, 2010

द्वादशोऽध्यायः | भक्तियोगः |

अथ द्वादशोऽध्यायः | भक्तियोगः |
अर्जुन उवाच |
एवं सततयुक्ता ये भक्तास्त्वां पर्युपासते |
ये चाप्यक्षरमव्यक्तं तेषां के योगवित्तमाः ||१||
अर्जुनः उवाच - ये भक्ताः एवं सततयुक्ताः त्वां पर्युपासते, ये च अक्षरं अव्यक्तं अपि (पर्युपासते) तेषां के योगवित्तमाः ?
श्रीभगवानुवाच |
मय्यावेश्य मनो ये मां नित्ययुक्ता उपासते |
श्रद्धया परयोपेताः ते मे युक्ततमा मताः ||२||
ये मनः मयि आवेश्य नित्ययुक्ताः परया श्रद्धया उपेताः मां उपासते, ते मे युक्ततमा मताः |
ये त्वक्षरमनिर्देश्यमव्यक्तं पर्युपासते |
सर्वत्रगमचिन्त्यञ्च कूटस्थमचलं ध्रुवम् ||३||
सन्नियम्येन्द्रियग्रामं सर्वत्र समबुद्धयः |
ते प्राप्नुवन्ति मामेव सर्वभूतहिते रताः ||४||
ये तु इन्द्रियग्रामं संनियम्य सर्वत्र समबुद्धयः सर्वभूतहिते रताः अक्षरं अनिर्देश्यं अव्यक्तं सर्वत्रगं अचिन्त्यं कूटस्थं अचलं ध्रुवं च पर्युपासते, ते मां एव प्राप्नुवन्ति |
क्लेशोऽधिकतरस्तेषामव्यक्तासक्तचेतसाम् |
अव्यक्ता हि गतिर्दुःखं देहवद्भिरवाप्यते ||५||
तेषां अव्यक्तासक्तचेतसां क्लेशः अधिकतरः, हि देहवद्भिः अव्यक्ता गतिः दुःखं अवाप्यते |
ये तु सर्वाणि कर्माणि मयि संन्यस्य मत्पराः |
अनन्येनैव योगेन मां ध्यायन्त उपासते ||६||
तेषामहं समुद्धर्ता मृत्युसंसारसागरात् |
भवामि नचिरात्पार्थ मय्यावेशितचेतसाम् ||७||
पार्थ, ये तु मत्पराः सर्वाणि कर्माणि मयि संन्यस्य अनन्येन एव योगेन मां ध्यायन्तः उपासते, अहं तेषां मयि आवेशितचेतसां मृत्युसंसारसागरात् नचिरात् समुद्धर्ता भवामि |
मय्येव मन आधत्स्व मयि बुद्धिं निवेशय |
निवसिष्यसि मय्येव अत ऊर्ध्वं न संशयः ||८||
मयि एव मनः आधत्स्व, बुद्धिं मयि निवेशय, अतः मयि एव निवसिष्यसि (अत्र) न संशयः |
अथ चित्तं समाधातुं न शक्नोषि मयि स्थिरम् |
अभ्यासयोगेन ततो मामिच्छाप्तुं धनञ्जय ||९||
अथ चित्तं मयि स्थिरं समाधातुं न शक्नोषि, ततः, धनञ्जय, मां अभ्यासयोगेन आप्तुं इच्छ |
अभ्यासेऽप्यसमर्थोऽसि मत्कर्मपरमो भव |
मदर्थमपि कर्माणि कुर्वन्सिद्धिमवाप्स्यसि ||१०||
अभ्यासे अपि असमर्थः असि, मत्कर्मपरमः भव । मदर्थं कर्माणि कुर्वन् अपि सिद्धिं अवाप्स्यसि |
अथैतदप्यशक्तोऽसि कर्तुं मद्योगमाश्रितः |
सर्वकर्मफलत्यागं ततः कुरु यतात्मवान् ||११||
अथ एतत् अपि कर्तुं अशक्तः असि, ततः यतात्मवान् मद्योगं आश्रितः सर्वकर्मफलत्यागं कुरु |
श्रेयो हि ज्ञानमभ्यासाज्ज्ञानाद्ध्यानं विशिष्यते |
ध्यानात्कर्मफलत्यागस्त्यागाच्छान्तिरनन्तरम् ||१२||
हि अभ्यासात् ज्ञानं श्रेयः । ज्ञानात् ध्यानं विशिष्यते । ध्यानात् कर्मफलत्यागः (विशिष्यते) । त्यागात् अनन्तरं शान्तिः |
अद्वेष्टा सर्वभूतानां मैत्रः करुण एव च |
निर्ममो निरहङ्कारः समदुःखसुखः क्षमी ||१३||
सन्तुष्टः सततं योगी यतात्मा दृढनिश्चयः |
मय्यर्पितमनोबुद्धिर्यो मद्भक्तः स मे प्रियः ||१४||
यः अद्वेष्टा, सर्वभूतानां मैत्रः च करुणः एव, निर्ममः, निरहङ्कारः, समदुःखसुखः, क्षमी, सततं सन्तुष्टः योगी यतात्मा दृढनिश्चयः मयि अर्पितमनोबुद्धिः, सः मद्भक्तः मे प्रियः |
यस्मान्नोद्विजते लोको लोकान्नोद्विजते च यः |
हर्षामर्षभयोद्वेगैर्मुक्तो यः स च मे प्रियः ||१५||
यस्मात् लोकः न उद्विजते यः च लोकात् न उद्विजते, यः च हर्षामर्षभयोद्वेगैः मुक्तः ्, सः मे प्रियः |
अनपेक्षः शुचिर्दक्ष उदासीनो गतव्यथः |
सर्वारम्भपरित्यागी यो मद्भक्तः स मे प्रियः ||१६||
यः अनपेक्षः शुचिः दक्षः उदासीनः गतव्यथः सर्वारम्भपरित्यागी सः मद्भक्तः मे प्रियः |
यो न हृष्यति न द्वेष्टि न शोचति न काङ्क्षति |
शुभाशुभपरित्यागी भक्तिमान्यः स मे प्रियः ||१७||
यः न हृष्यति न द्वेष्टि न शोचति न काङ्क्षति सः शुभाशुभपरित्यागी भक्तिमान्यः मे प्रियः |
समः शत्रौ च मित्रे च तथा मानापमानयोः |
शीतोष्णसुखदुःखेषु समः सङ्गविवर्जितः ||१८||
तुल्यनिन्दास्तुतिर्मौनी सन्तुष्टो येन केनचित् |
अनिकेतः स्थिरमतिर्भक्तिमान्मे प्रियो नरः ||१९||
(यः) शत्रौ च मित्रे च समः तथा मानापमानयोः (समः) शीतोष्णसुखदुःखेषु समः (यः) सङ्गविवर्जितः तुल्यनिन्दास्तुतिः मौनी, येन केनचित् सन्तुष्टः अनिकेतः स्थिरमतिः (सः) भक्तिमान् नरः मे प्रियः |
ये तु धर्म्यामृतमिदं यथोक्तं पर्युपासते |
श्रद्दधाना मत्परमा भक्तास्तेऽतीव मे प्रियाः ||२०||
ये तु इदं धर्म्यामृतं यथा उक्तं पर्युपासते, ते श्रद्दधानाः मत्परमाः भक्ताः मे अतीव प्रियाः |

ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे
भक्तियोगो नाम द्वादशोऽध्यायः ||

4 comments:

  1. Hola Slez:

    me podria usted traducir el significado de esta frase por favor??

    देवःमां रक्षति

    Se lo agradeceria muchisimo.

    ReplyDelete
    Replies
    1. Pero de la unión देवःमां no estoy seguro. ¿Me Podría decir cuál es el origen de su frase?

      Delete
    2. Se escribe separado, Betinna, como en ईश्वरः मां रक्षति। Esta frase ocurre mucho y creo que se traduce igual.

      Delete
  2. Hola, Bettina. Me parece que se traduce 'Dios me cuida'.

    ReplyDelete